________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री जैन धर्म प्रकाश
जो जत्राः केयमविद्या ? कोऽयं मोहः ? केयमात्मवश्वनता ? केयमात्मवेरिकना ? येन पृयं गृध्यय विषयेषु । मुह्यय कमत्रेषु । बुध्यय धनेषु । स्निह्यथ स्वजनेषु । हप्यथ यौवनेषु । तुप्यथ निजरूपेषु । पुष्यथ प्रियसङ्गतेपुः । रुप्यथ हितोपदेशेषु । दुप्पथ गुणेषु । नश्यथ सन्मार्गात्सवप्यस्मादृशेषु सहायेषु । जीयथ सांसारिक सुखेषु । न पुनर्युर मध्यस्थ झानं । नानुशीलयथ दर्शनें । नानुतिष्ठथ चारित्रं । नाचरथ तपः । न कुरुथ संयम । न संपादयथ मन्तगुणसं नारत्नाजामात्मानमिति । एवं च तिgता जवता लो न्द्र निरर्थ: कोऽयं मनुष्यनवः । निष्फलमस्मादशसन्निधानं । नियोजनो नवता परशा. नानिगानः । अकिश्चित्करपिव जगवदर्शनासादनं । एवं हि स्वार्थभ्रंशः परमवशिष्यते । स च जवनामझावमालवयति । न पुनश्चिरादपि विषयादिषु-संतोपः। तन्न युक्तमेवमासितुं नवादृशां । अनी मुश्चत विषयप्रतिबन्धं । परिहरत स्वजनसंहादिकं । विरहयत धननवनममत्वव्यसन । परित्यजत निःशेपं सांसारिकमन्ननांवान्नं । गृहीत नागवती जावदीक्षां । विधत्त संज्ञानादिगुणगणसंचयं । परंयंत तेनात्मानं । जवत स्वार्थसाधका यावत्सभिहिता नवा वयं ।
नपमिति भवप्रपञ्चा कथा,
પુરતક ૩૦ મું.
માર્ગશિર્ષ.. સં. ૧૯હ૧. શાકે ૧૮૩૬
:
અંક ૯ મો.
दुनीयामां रहेली मतलब.
सौ२४ २०. દુનીયા મતલબકી ગરજી.
અબ મેહ ની જાન પડી, દુo જોબનવંતી નાર હવે જબ, પિયા રંગ રલી; જોબન ગયાં કઈ બાત ન પૂછે, ફિરતી ગલિય ગલી. १४७५सा । पई मनीय, तर समस्या बनी;
ટેક.
અe 1
For Private And Personal Use Only