SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैन धर्म प्रकाश जो नपाः केयमविद्या ? कोऽयं मोहः ? केयमात्मवंचनता ? केयमा. स्मरिकता ? येन यूयं गृध्यथ विषयेषु । मुह्यथ कलत्रेषु । बुज्यय धनेषु । मिपय स्वजनेषु । हृष्यथ यौवनेषु । तुष्यथ निजरूपेषु । पुष्यथ प्रियसङ्गतेषु । षष्पय हितोपदेशेषु । दुष्यथ गुणेषु । नश्यथ सन्मार्गात्सत्स्वप्यस्माइशेष सहाये । जीयय सांसारिकमुखेषु । न पुनर्युयमज्यस्यथ ज्ञान. । नानुशीअयथ दर्शनं । नानुनिष्ठथ चारित्रं । नाचरथ तपः । न कुरुथ संयम । न संपादयध सदूतगुणसंनारलाजनमात्मान मिति । एवं च तिष्ठतां 'नवा जो नद्र ! निरर्थसोऽयं मनुष्यनवः । निष्फलमस्माशसभिधानं । निष्पयोजनो जवतां परिज्ञानाजिमानः। अकिश्चित्करमिव जगवदर्शनासादनं । एवं हि स्वार्यभ्रंशः परमवशिष्यते । स च जवतामझत्वमालक्षयति । न पुनश्चिरादपि विषयादिषु संतोषः। नम युक्तमेवंमासितुं नवादृशां । अतो मुश्चत विषयप्रतिबन्ध । परिहरत स्वजन हादिकं । सिहयत धनजवनममत्वव्यसनं । परित्यजत निःशेष सांसारिकपसनावासं । गृहीन नागवती जावदीक्षां । विधत्त संझानादिगुणगणसंचयं । पूरयत तेनात्मानं । नवत स्वार्थसाधका यावत्सन्निहिता जवां वयं । नपमिति भवप्रपश्चा कथा. Uns मुं.... ....... माइप, सं. १८०. ॥ १८३६.. . - - . . . . वेश्या गमन निषेधक पद. राग-AURATR-1 के हुट वि -मे राम વેશ્યા વ્યસને ખુવારી, તન ધન વેશ્યા વસને ખુવારી. ટેક વેશ્યા તન છે ચાટ શ્વાનની, પરનર ખર મુખ ડારી; " ચાટે છાંડી છેઠ જગતની, કુળ મરજાદા નિવારી. તન- ૧ પ્રીત કરે ધનવાન પુરૂષથી, તકે દુધ મંજરી એવી કરી નિન જન તજાતી, સર્પ કંચકી વિસારી. For Private And Personal Use Only
SR No.533350
Book TitleJain Dharm Prakash 1914 Pustak 030 Ank 06
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1914
Total Pages40
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy