________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री जैन धर्म प्रकाश
जो नपाः केयमविद्या ? कोऽयं मोहः ? केयमात्मवंचनता ? केयमा. स्मरिकता ? येन यूयं गृध्यथ विषयेषु । मुह्यथ कलत्रेषु । बुज्यय धनेषु । मिपय स्वजनेषु । हृष्यथ यौवनेषु । तुष्यथ निजरूपेषु । पुष्यथ प्रियसङ्गतेषु । षष्पय हितोपदेशेषु । दुष्यथ गुणेषु । नश्यथ सन्मार्गात्सत्स्वप्यस्माइशेष सहाये । जीयय सांसारिकमुखेषु । न पुनर्युयमज्यस्यथ ज्ञान. । नानुशीअयथ दर्शनं । नानुनिष्ठथ चारित्रं । नाचरथ तपः । न कुरुथ संयम । न संपादयध सदूतगुणसंनारलाजनमात्मान मिति । एवं च तिष्ठतां 'नवा जो नद्र ! निरर्थसोऽयं मनुष्यनवः । निष्फलमस्माशसभिधानं । निष्पयोजनो जवतां परिज्ञानाजिमानः। अकिश्चित्करमिव जगवदर्शनासादनं । एवं हि स्वार्यभ्रंशः परमवशिष्यते । स च जवतामझत्वमालक्षयति । न पुनश्चिरादपि विषयादिषु संतोषः। नम युक्तमेवंमासितुं नवादृशां । अतो मुश्चत विषयप्रतिबन्ध । परिहरत स्वजन
हादिकं । सिहयत धनजवनममत्वव्यसनं । परित्यजत निःशेष सांसारिकपसनावासं । गृहीन नागवती जावदीक्षां । विधत्त संझानादिगुणगणसंचयं । पूरयत तेनात्मानं । नवत स्वार्थसाधका यावत्सन्निहिता जवां वयं ।
नपमिति भवप्रपश्चा कथा.
Uns
मुं....
....... माइप, सं. १८०. ॥ १८३६..
.
-
-
.
.
.
.
वेश्या गमन निषेधक पद. राग-AURATR-1 के हुट वि -मे राम વેશ્યા વ્યસને ખુવારી, તન ધન વેશ્યા વસને ખુવારી. ટેક વેશ્યા તન છે ચાટ શ્વાનની, પરનર ખર મુખ ડારી; " ચાટે છાંડી છેઠ જગતની, કુળ મરજાદા નિવારી. તન- ૧ પ્રીત કરે ધનવાન પુરૂષથી, તકે દુધ મંજરી એવી કરી નિન જન તજાતી, સર્પ કંચકી વિસારી.
For Private And Personal Use Only