________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन धर्म प्रकाश.
जो जनाः केयमविद्या ? कोऽयं मोहः ? केयमात्मवचनता? केयमात्मवैरिकता ? येन यूयं गृध्यथ विषयेषु । मुाथ कलत्रेषु । बुज्यथ धनेषु । स्निह्यय स्वजनेषु । हृग्यथ यौवनेषु । तुष्यथ निजरूपेषु । पुष्यथ प्रियसङ्गतेषु । रुष्यथ हितोपदेशेषु | दुप्पथ गुणेषु । नश्यथ सन्मात्सित्स्वप्यस्मादृशेषु सहायेषु । पीयय. सांसारिकमुखेषु । न पुनयुयमध्यस्यथ झानं । नानुशीलयर्थ दर्शनं । नानुतिष्ठय चारित्रं । नाचरथ तपः । न कुरुथ संयमं । न संपादयथ सद्भुतगुणसंजारनाजनमात्मानमिति । एवं च तिष्ठतां जवतां जो नद्र! निरर्थकोऽयं मनुष्यनवः । निष्फन्नमस्सादृशसनिधान । निष्प्रयोजनो नवा परिझा. नानिमानः । अकिश्चित्करमिव नगवदर्शनासादनं । एवं हि स्वार्थभ्रंशः परमवशिष्यते। स च भवतामझत्वमानदयति । न पुनश्चिरादपि विषयादिषु संतोपः। तन्न युक्तमेवमासितुं नवादृशां । अतो मुञ्चत विषयप्रतिबन्धं । परिहरत स्वजनस्नेहादिकं । विरहयत धनजवनममत्वव्यसनं । परित्यजत निःशेपं सांसारिकमनजांबाझं । गृहीत नागवती जावदीक्षां । विधत्त संझानादिगुणमासंचयं । पूरयत तेनात्मानं । नवत स्वार्थसाधका यावत्सन्निहिता जवतां वयं ।
उपमिति भवप्रपञ्चा कथा.
પુસ્તક ૩૦ મું.
શ્રાવણ. સં. ૧૯૭૦. શાકે ૧૮૩૬.
અંક ૫ મે.
परस्त्री गमन निषेधक पद.
કુલ મથુરરે વહાલા—એ રાગ પરસ્ત્રી તર)એ રે ભાઈ સ્વર્ગ અર્બળા નરકની ખાઈ વ્યભિચારીને રે પ્યારી, પર રમણીથી રમવા જારી. પર૦ ૧ મસીને કુચડે રે ભૂસે, નિજે કુળમાં વ્યભિચારી હશે પરસ્ત્રી સંગે રે હાની, પાપ થાય પૈસાનું પાણી. પર૦ ૨ तृति न १२भा ३ पावे, ते ५२२सी से शुचाये?''
For Private And Personal Use Only