________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन धर्म प्रकाश.
जो नजाः केयमविद्या ? कोऽयं मोहः ? केयमात्मवञ्चनता ? केयमात्मवैरिकता ? येन यूयं गृध्या विषयेषु । मुह्यथ कक्षात्रेषु । बुन्यथ धनेषु । मिनाथ स्वजनेषु । हृष्यथ यौवनेषु । तुष्यथ निजरूपेषु । पुष्यथ प्रियसङ्गतेषु । रुप्यथ हितोपदेशेण । दुष्यथ गुणेषु । नश्यथ सन्मार्गात्सत्स्वप्यस्मादृशेष सहाये । प्रीयथ सांसारिकरमुग्वेषु । न पुनयूयमन्यस्यथ ज्ञानं । नानुशीतयथ दर्शनं । नानुनिष्टथ चारित्रं । नाचरथ तपः । न कुरुथ संयमं । न संपादयथ सतगुणसंजारजाजनमात्मानमिति । एवं च तिष्ठतां जवतां जो जद्र ! निरर्थकोऽयं मनुष्यनवः । निष्फलमस्मादृशसन्निधानं । निष्प्रयोजनो जवतां परिझानाजिमानः । अकिश्चित्करमिव जगवदर्शनासादनं । एवं हि स्वार्थभ्रंशः परमवशिष्यते । स च नवतामझत्वमालकयति । न पुनश्चिरादपि विपयादिषु संतापः। तन्न युक्तमेवमासितुं नवादृशां । अतो मुञ्चत विषयप्रतिबन्धं । पविहरत जननेहादिकं । विरहयत धननवनममत्यव्यसनं । परित्यजत निःशेपं सांसारिकमन्त्रजांवावं । गृहीत नागवती नावदीक्षां । विधत्त : संज्ञानादिगुणगणसंचयं । पृग्यत तेनात्मानं । जवत स्वार्थसाधका यावत्सन्निहिता जवतां वयं ।
उपमिति भवप्रपश्चा कथा.
१स्त 30 मुं.
१५. सं. 14se. शाडे १८३९. ....... २५
4.
४ यो.
सत्य जीवन. . .. (रिगात छ'.) . નિદા અને વિકથા વિવશ આજીવીકા અભિમાનમાં, રાડા જુવાન પુર વાદ વિવાદ ને ગુલતાનમાં; સ્વારથ વિશે સંજય લાભે સત્યતા લોપાય છે, જીવન સફળ તસ જગતમાં જે સત્યતાને હાય છે. ૧ નિન્દા કરો નિજ આત્મની ધરી શાસ્ત્રને શુભ કાયદે, नि:॥ ॥२ त ६२ गुला िवभाव यही;
For Private And Personal Use Only