________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुस्त ॐ भुं.
जैन धर्म प्रकाश.
जो जाः कंयमविया ? कोऽयं मोहः ? केयमात्मवचनता ? कयमामरिकता ? येन यं गृoar विषयेषु । मुहाr कन्झत्रेषु । सुज्यथ धनेषु । fare स्वजनेषु । हृष्यथ योवनेषु । तृष्यथ निजरूपे । पुष्यथ प्रियसङ्गतेषु । रुष्यथ हितोपदेशेषु | दुख्यध गुणो | नश्य सन्मार्गात्मरूप्यस्मादृशेषु सहायेषु प्रीय मांसारिकमुखेषु । न पुनर्युयमंञ्यस्थ ज्ञानं । नानुशीअयथ दर्शनं । नानुतिष्ठथ नारित्रं । नाचरथ तपः । न कुरुथ संयमं । न संपादयथ सद्भूतगुण संचारजाजनमात्मानमिति । एवं च तिष्ठतां भवतां जो चद्रा निरर्थकोऽयं मनुष्यवः । निष्फल स्मादृशसन्निधानं । निष्प्रयोजनो भवतां परिज्ञानाजिमानः । व्यकिञ्चित्करमित्र जगवदर्शनासादनं । एवं हि स्वार्थभ्रंशः परमवशिष्यते । स च जनतामत्वमानयति । न पुनचिरादपि विषयादिषु संतोषः। तम युक्तमेवमासितुं जनादृशां । तो मुञ्चतविषयमतिबधं । परिहरत खजनस्नेहादिकं । विरत धनवनममव्यसनं । परित्यजत निःशेषं सांसारिक मुलांना गृहीत जागवनी जावंदीकां । विधत्त संज्ञानादिगुणगणसंचयं । रयत तेनात्मानं । जवत स्वार्थसाधका यावत्सन्निहिता भवतां वयं । उपमिति भवमपचा कथा.
ने. सं. १८७८ शाहे १८३९.
म उ ले.
चोरी निषेधक पद.
( राम सारंग-मन माने नदि सो देश भन्न उप शख.).
પર પ્રાણ સમાન, પર ધન હતાં. જગમાં ચાર ગણા એ ઢડે દરબાર, આ ભાવ પર ભત્ર નરાતમાં દુઃખ પાઈએ. ટેક ધન જાય ચારનું ચડાળે, તે ચાર હાથ કરી પાપ જાય મી પાતા.
યુ ખાળે,
કંઈ ચારને નવ પાસે રાખે, શુદ્ય વાન ન ચાર કને ભાખ, કાર સાંપે નહિ. મગડી શાખે.
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
-५२०२