SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन धर्म प्रकाश. जो नघाः कयम विद्या ? कोऽयं मोहः ? केयमात्मवचनता ? केयमा. त्मवैरिकता ? येन यूयं गृध्यय विषयेषु । मुह्यथ कलत्रेषु । लुन्यथ धनेषु । म्निाथ स्वजनेषु । हृष्यथ यौवनेषु । तुष्यथ निजरूपेषु । पुष्यथ प्रियसङ्गतेषु । रुष्यथ हितोपदेशेषु । दुष्यथ गुणेषु । नश्यथ सन्मार्गात्सत्स्वप्यस्मादृशेषु सहायेषु । प्रीयथ सांसारिकमुग्वेषु । न पुनयूयमध्यस्यथ ज्ञानं । नानुशीलयथ दर्शनं । नानुतिष्ठथ चारित्रं । नाचरथ तपः । न कुरुथ संयम । न संपादयथ सतगुणसंजारनाजनमात्मानमिति । एवं च तिष्ठतां नवतां नो नद्रा निरर्थकोऽयं मनुष्यनवः । निष्फलमस्मादृशसन्निधानं । निष्प्रयोजनो जवतां परिझानाजिमानः । अकिश्चित्करमिव जगवदर्शनासादनं । एवं हि स्वार्थभ्रंशः परमवशिष्यते । स च नवतामझत्वमालदयति । न पुनश्चिरादपि विषयादिषु संतोषः। तन्न युक्तमेवमासितुं जवादशां । अतो मुञ्चत विषयप्रतिबन्धं । परिहरत स्वजनम्ने हादिकं । विरहयत धनजवनममत्वव्यसनं । परित्यजत निःशेपं सांसारिकमलनांवालं । गृहीत जागवती जावदीक्षा. । विधत्त संझानादिगुणगणसंचयं । प्ररयत तेनात्मानं । जवत स्वार्थसाधका यावत्सन्निहिता जवतां वयं । नपमिति भवप्रपश्चा कथा. पुस्त। 30 मुं. म. सं. १६७०. शा १८3१. म २ ने. द्युत (जुगार) निषेधक पद. (से ना ५ ६६॥ ३-ये २०.) જુગાર ન બેલીએ ભાઈ રે. જુગારીની જૂઠી કમાઈ રે. એ ટેક. અમેર સમાન જે શોભતા ક્ષણમાં, ક્ષણમાં તે રંક સમાન વૈભવ વ્યર્થ જુગારીને જાણીએ, જેમ ચાળ કુંજર' કાન. भूगधन शत्ति माघ २, ४२ यारी हुमा २.. ....... ०.१ १ लाथाना जाना For Private And Personal Use Only
SR No.533346
Book TitleJain Dharm Prakash 1914 Pustak 030 Ank 02
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1914
Total Pages32
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy