________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री जैन धर्म प्रकाश.
Acharya Shri Kailassagarsuri Gyanmandir
3
1
तत्र च गृहस्थैः सद्भिः परिहर्तव्योऽकल्याण मित्रयोगः सेवितव्यानि कस्या मित्राणि न बनीयोचित स्थितिः, अपेक्षितव्यो लोकमार्ग माननीया गुरुसंहतिः, नवितव्यमेतत्तंत्रः प्रवर्तितव्यं दानादौ, कर्तव्योदारपूजा जगवतां, निरूपणीयः साधुविशेषः, श्रोतव्यं विधिना धर्मशास्त्रं, जावनीयं महात्नेन, अनुष्ठेयस्तदर्थं विधानेन, अवलम्वनीयं धैर्य, पर्यालोचनयायतिः, arraftयो मृत्युः, नवितव्यं परलोकप्रधानैः सेवितव्यो गुरुजनः, कर्तव्यं योगपट्टदर्शनं, स्थापनीयं तद्रूपादि मानसे, निरूपयितव्या धारणा, परिहर्तव्यों विकेपमार्गः, प्रयतितव्यं योगशुद्ध, कारयितव्यं जगवद्वन विम्वादिकं, लेखनीयं नुवनेशवचनं, कर्तव्यो मङ्गलजपः, प्रतिपत्तव्यं चतुः शरणं, गर्हितव्यानि मुष्कृतानि, अनुमोदयितव्यं कुशलं, पूजनीया मंत्रदेवताः श्रोतव्यानि संवेष्टितानि, जावनीयमौदार्य, वर्तितव्यमुत्तमज्ञातेन ततो भविष्यति जवत साबुधर्मानुष्ठानमा जनता ॥ उपमितिनवपञ्ची कथा.
"
પુસ્તક ૨૮ મું.
लाद्रपद, सं. १९९८. शाहे १८३८.
અંક ૬.
अँ नमस्तच्त्रज्ञाय. श्री पदमानंद कवि विरचित
वैराग्य शतक
સમશ્લાઙી.
अनुवाद भी भागल हामल शाह.
શાર્દૂલવિક્રીડિત છંદુ.
જે હુરતય કજ માતિ સરખું' ! ત્રૈલોક્યને લેાકતાં, જ’તુને નિજ વાણીમાં પરિણમે! તે સૂક્તને ભાષતાં; આ ! શ્રીમન ભગવન્ ! વિચિત્ર વિધિએ દેવાસુરે પૂજ્ય છે ! प्रोड्यां त्रास-विसास-हा-लो ! २क्षा उरो ! हे असे! !
१
For Private And Personal Use Only