SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैनधर्म प्रकाश. तत्र च गृहस्थैः सङ्गिः परिहर्तव्योऽकल्याण मित्रयोगः, सेवितव्यानि कल्याणमित्राणि, न सडनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंहतिः , नवितव्यमेतत्तत्रैः, प्रवर्तितव्यं दानादौ, कर्तव्योदारपूजा जगवतां, निरूपणीयः साधु विशेषः , श्रोतव्यं विधिना धर्मशास्त्रं, नावनीयं महायत्नेन, अनुष्टेयस्तदर्थो विधानेन, अवलम्बनीयं धैर्य, पर्यालोचनयायतिः, अवलोकनीयो मृत्युः, जवितव्यं परलोकप्रधानः, सेवितव्या गुरुजनः , कर्तव्यं योगपट्टदर्शनं, स्थापनीयं तद्रूपादि मानसे, निरूपयितव्या धारणा, परिहर्तव्यो विक्षेपमार्गः, प्रयतितव्यं योगशुधौ, कारयितव्यं जगवद्नुवनबिग्वादिकं, लेखनीयं नुवनेशवचनं, कर्तव्यो मङ्गलजपः, प्रतिपत्तव्यं चतुःशरणं, गर्हितव्यानि सुष्कृतानि, अनुमोदयितव्यं कुशलं, पूजनीया मंत्रदेवताः, श्रोतव्यानि सच्चेष्टितानि, नावनीयमौदार्य, वर्तितव्यमुत्तमझातेन, ततो चविष्यति नवतां सावधर्मानुष्ठाननाजनता ॥ नपमितिनवप्रपञ्चा कथा. -Prerana Yस्त २८ मुं. .. सं. १८१८. शाई १८३४. म 3 . जे अँई नमस्तत्वज्ञाय. अशरण नावना. (वासा वेणे मावा, या ही सावरे, भी भारी मांगवाल-मे २०१), જરા જન્મ મરણેરે, નહિ કેઈ શરણેરે, ભાવના અશરણ ભાવીએ હજી.. નહી ભાવે તે, ભમશે ભવ સંસાર૦. ભાવના અશરણ ભાવીએ હેજી. 22. साभा. પંખી મેળે પ્રહ મળે, સાંજ પડે વિખરાય; भो! सा समधनी, २२:१२ मसी नय. m! सेतो १२पाना पडा२० ભાવના. ૧ For Private And Personal Use Only
SR No.533323
Book TitleJain Dharm Prakash 1912 Pustak 028 Ank 03
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1912
Total Pages36
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy