SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org પુસ્તક ૨૭ સુ श्री जैनधर्म प्रकाश. " , तत्र च गृहस्यैः सद्भिः परिहर्तव्यो ऽकढयाण मित्रयोगः सेवितव्य कव्माण मित्राणि, न लङ्घनी यो चित स्थितिः, अपेक्षितव्यो लोकमार्गः, वा (नीया गुरुसंहतिः, जवितव्यमेततंत्रः प्रवर्तितव्यं दानादौ, कर्तव्योदार भगवतां, निरूपणीयः साधुविशेषः, श्रोतव्यं विधिना धर्मशास्त्रं, जावनीयं हायस्नेन, अनुष्ठेयस्तदर्थो विधानेन, अवलम्वनीयं धैर्य, पर्यालोचनया अवलोकनी यो मृत्युः, नवितव्यं परलोकमधानैः सेवितव्यो गुरुजनः व्यं योगपट्टदर्शनं, स्थापनीयं तद्रूपादि मानसे, निरूपयितव्या धारणा, र्तन्यो विशेषमार्गः प्रयतितव्यं योगशुरू, कारयितव्यं जगवद्भुवनविदि लेखनीयं भुवनेशवचनं, कर्तव्यो मङ्गमजपः प्रतिपत्तव्यं चतुः शरणं, तव्यानि दुष्कृतानि, अनुमोदयितव्यं कुशनं, पूजनीया मंत्रदेवताः, क नि सचेष्टितानि, जावनी यमौदार्य, वर्त्तितव्यमु समज्ञानेन ततो जविष्यि साबुधर्मानुष्ठानभाजनता || उपमितिजवमपश्वा कथा. , , ફાગણ, સાંવત ૧૯૬૮ શાકે ૧૮૩૩. ગુર્જર ભાષાન્તરિત कल्याण मंदिरस्तोत्र ( अनुषा भाषक हामक ) અનુસધાન પૃષ્ટ ૩૨૪ થી. સતતિલકા 7. નીચે પડ્યા ઉપર કેશ નિરૂપ એવા, જે મર્ત્યમુડ ઝુમણાં કર માંય તેવા; પ્રેર્યાં યમ, પ્રભુ તમારી સમીપ છે. Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only >
SR No.533320
Book TitleJain Dharm Prakash 1911 Pustak 027 Ank 12
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1911
Total Pages32
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy