________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1
श्री जैनधर्म प्रकाश.
,
"
तत्र च गृहस्थः सद्भिः परिहर्तव्योऽव्या मित्रयोगः सेवितव्यानि कच्या मित्राणि, न झवनी योचित स्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंहतिः, नवितव्यमेततंत्रः प्रवर्तितयं दानादाँ, कर्तव्यदारना जगवतां निरूपणीयः साधुविशेषः श्रोतव्यं विधिना धर्मशास्त्रं, जावनीय द्वायत्नेन, अनुप्रेयस्तदर्थो विधानेन, अवलम्वनीयं धैर्य, पर्यालोचनीयायनिः अवलोकनीयो मृत्युः जवितव्यं परलोकमधानः सेवितव्य गुरुजनः, कर्त व्यं योगपट्टदर्शनं, स्थापनीयं तद्रूपादि मानसे, निरूपयितच्या धारणा, परिह र्तव्यो विमार्गः प्रयतितव्यं योगशुद्ध, कारयितव्यं जगदवन विम्वादिकं लेखनीयं भुवनेशवचनं, कर्तव्यो मङ्गः प्रतिपत्तयं चतुःशरणं, गाि तव्यानि दुष्कृतानि, अनुमोदयितव्यं कुशलं, पूजनीया मंत्रदेवताः, श्रोतव्या नि सचेष्टितानि, जावनीयमौदार्य, वर्त्तितव्यमुत्तमज्ञानेन ततो जविष्यति साधुधर्मानुष्ठान भाजनता | उपमितिनवपञ्चा कथा.
,
पु. २७ भु. અષાડ સવત ૧૯૬૭, શાકે ૧૮૩,
प्राचीन अर्वाचीन जैन संक्षिप्त दिग्दर्शन.
( दीित. )
મહાવીર ! તુ' ઉપકારી અતિમ તારૂ' શાસન રાજ, અજવાળુ` પ્રાચીન મુનિવરેએ પાડયુ પૂર્વે ભાજતું; રાજ્ઞ તે કલિકાલ હેમાચાર્ય સિદ્ધર્ષિ થયા, द्वीर सूरि, शुभ, वीर, वाय, यशो, विनय था गया. ઉપરાંત કેઇ ઝાચાવમાં, ઉપાધ્યાય મુનીશ્વરા, તન મન વળી વચનથી સેવા, વીરની કરી સજ્જને; ઉપરાંત કેકે કષ્ટ સહીયાં, પ્રાણ વ્હાલા આપીયા, કંકે કર્યો વળી અન્ય મનના વિજયઘેય એ! સષિના,
,
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
7