SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ܕ श्री जैनधर्म प्रकाश. " , 9 1 कर्त नत्र गृहस्यैः सदभिः परिहर्तत्र्यांव्यात्रियोगः सेवितव्यानि कन्यागमित्राणि नवयोचितस्थितिः अपेक्षितव्यो लोकमार्गः, गानजीवा गुरुसंहतिः, नविवयमेततंत्रः प्रवर्तितव्यं दानादी, कर्तव्योदारपूजा जगवतां निरूपणीयः साधुविशेषः, श्रोतव्यं विधिना धर्मशास्त्रं, जावनीयं म दानेन, अनुपदर्यो विधानेन, अवलम्वनीयं धैर्य, पर्यालोचनीयायतिः लोकीयो मृत्युः क्तिव्यं परलोकप्रधानैः सेवितव्यो गुरुजनः, व्यं योगपट्टदर्शनं, स्थापनीयं तपादि मानसे, निम्पयितव्या धारणा, परिहर्तव्यो विशेषमार्गः, यतियं योगशुरू, कारयितव्यं जगवद्वन विम्वादिकं, बेखनीयं जुवनेशवचनं, कर्तव्यो मङ्गलाः प्रतिपत्तव्यं चतुःशरणं, गार्डि तयानि पुष्कृतानि अनुमोदतियं कुदावनं, पूजनीया मंत्रदेवताः श्रोतव्यानि सचेदितानि, जावनी यपदार्थ वर्त्तिव्यमुत्तमज्ञानेन ततो जविष्यति जनतां साबुधर्मानुष्ठानभाजनता || उपमितिजवमपञ्च कथा. पुस्तक २७ मुं. शाम-२० संवत १६६ १८३३२-3. , , Acharya Shri Kailassagarsuri Gyanmandir श्री वीरचरित्र परथी उद्भवतुं वीरत्व. ( प्रयोग - भोइनदादा हसीयह देशाध, श्री थे. भेा भेा. श्री. રાગ કલ્યાણ. અમે તે વીર પ્રભુનાં ખાલ વીરહાક સઘળું ગજવીને, કરીશુ પિત્તાશુ વ્હાલ ગિના ભવધી શેખનિયુ, અતિમનૢ ભવ્ય તુ' ટાલ, કસ નિકાગિન માંધ્યું રેડી, સીમ્યુ મ્યામાલ. दर्शन, ज्ञान, गने यात्रि, भाभारतथा प्रतिपाल; નદન મુનિ ઉપાર્જનન કીધુ, તિર્થંકર કર્મ વિશાલ, માપણી ગરા'ગુડે, મેરૂ નગે! તત્કાલ; For Private And Personal Use Only समेत १ सतो. २ श्रमे तो उ
SR No.533311
Book TitleJain Dharm Prakash 1911 Pustak 027 Ank 02 03
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1911
Total Pages64
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy