SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir જન ધર્મ પ્રકાશ. ॐ नमो वीतरागाय. हेयोपादेयार्थी-पदेशनानिः प्रबोधितजनाजं । जिनवरदिनकरमवदलितकुमततिमिरं नमस्कृत्य ॥ १ ॥ गीर्देवताप्रसादित-वाष्र्टयान्मंदतरजन्तुवोधाय । जमवुद्धिरपि विधास्ये, विवरणमुपदेशमात्रायाः ॥२॥ युग्मम्. अनिधेयादिशून्यत्वादस्या विवश कामनर्थकमिति चेन्न तत्सदनाचाचयाह्यस्यामुपदेशा अभिधेयास्तदानशारोग सत्वानुग्रहः क रनंतरं प्रयोजनं, श्रोतस्तदधिगमो, योरपिपरमपदावाप्तिः परंपराफलं । संबंधस्तु जपायापयरूपः, सूत्रोपेयं प्रकरणार्थपरिझान, प्रकरणमुपायोऽतोयुक्तमेतधिवरणकरणमिति । तत्राद्यगाथया शिष्टसमयानुसरणार्थ जावमंगलमाहजगचूमामणिभू, जसजो वीरो तिलोयसिरितित ॥ एगो लोगाश्च्चो, एगो चख्कू तिहुयणस्स ॥ १ ॥ इयं हि जगवदगुणोकीत्तनार्या तस्य निर्जराहेतुतया तपोवन्मंगलता स्फुटैवेति । जगतो नुवनस्य चूमामणिनूतोऽनेननोकोत्तमत्वमाह । कोऽसौ पनः? प्रथम तीर्थकरो वीरथा च शब्दस्य बुप्तनिर्दिष्टत्वादेवमुत्तर विशेपणेष्वपि योज्यं । त्रिलोकश्रियो जगत्त्रयकमनायास्तिक्षको विशेपक त्रिलोकश्रीतितकोऽनेन नुवनपकत्वं कथयति । लोक्यत इति लोकः पंचास्तिकायात्मको गृह्यते । तस्यादित्यवदादित्यः । केवलालोकेन प्रकाशकत्वादेकोऽहितीयो ऽव्यादित्येन तत्पकाशायोगादनेन तु स्वार्थसंपदं दर्शयति । विनुवनस्य लोकत्रयवासिविशिष्टामरनरतिर्यगरूपस्य चक्षुरिव चकुर्यथावस्थितपदार्थ विनोकने हेतुत्वात् परार्थप्रयुक्त ध्वनीनां सिंहो माणवक इति न्यायनेवादि विरहेपि तदर्थगमनादेकमसहायं। व्यसोचन निरीक्षिते वाधादर्शनात् । पुंलिंगनिर्देशस्तु प्राकृतत्वादमुष्टः। अनेन परार्थसंपत्तिमाचष्टे । अथवा वीर नगवति जीवति सति गुणस्तुतिरियं प्रकरणकारेण काकाचके । अपनो जगच्चमान्तोऽधुना मुक्तिपदस्थानतया चतुर्दशरज्ज्वात्मकलोकस्योपरिवत्तीत्यर्थः । वीरः पुनः प्रत्यकोपनकमाणतया त्रिलोकश्रीतिनको नुवादशीगमन मिति जावः । तथाऽनयोर्मध्ये एक अपनो लोकादित्यो । युगादौ मनात व विवेक प्रतिबोधारेण पदार्थोद्योतकत्वेन निखिलव्यवहारकाराणत्वात् । एकः पुनवीरश्चकः विन्नुवनस्य । इदानींतन जंतुचकुतागमार्थनारकत्वादिति ॥ For Private And Personal Use Only
SR No.533308
Book TitleJain Dharm Prakash 1910 Pustak 026 Ank 11
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1910
Total Pages34
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy