SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैनधर्म प्रकाश. ततः प्रसन्नहृदया गुरवस्तेन्यो गृहस्थावस्थोचितं साधुदशायोग्यं च प्रनिपादयन्ति धर्ममार्ग । ग्राहयन्ति तपार्जनोपायं महायत्नेन । यात नो जत्राः सद्धर्मसाधनयोग्यत्वमात्मनोऽनिलपदिनवद्भिस्ताव दिदमादौ कर्तव्यं नवति। यत सेवनीया दयालुता । न विधेयः परपरिजवः । मोक्तव्या कोपनता । वननीयो उर्जनसंसर्गः। विरहितव्यालिकवादिता। अध्यसनीयो गुणानुरागः । न कार्या चौर्यबुकिः । त्यजनीयो मिथ्यानिमानः । वारणीयः परदाराभिआपः । परिहर्तव्यो धनादिगः। विधेया दुःखितामुःखत्राणेला । पूजनीया गुरवः । वंदनीया देवसवाः । सन्माननीयः परिजनः । पूरणीयः मणयिलोकः । अनुवर्तनीयो मित्रवर्गः । न जापणीयः परावर्णवादः। गृहीतव्याः परगणाः । अन्जनीयं निजगुणविकत्यनेन । स्मर्तव्यमणीयोऽपि सुकृतं । यतितव्यं परार्थे । संजापणीयः प्रथमं विशिष्टलोकः । अनुमोदनीयो धार्मिकजनः । न विधेय सामोघट्टनं । नवितव्यं सुवेपाचारैः । ततो नविष्यति जवतो सर्वसधर्मानुशनयोग्यता। नपमितिजवप्रपञ्चा कथा. પુસ્તક ૨૬ આ સંવત ૧૯૬૬, શાકે ૧૮૩૨. અંક ૭ બે श्रीमद चिदानंदजी कृत प्रश्नोत्तर रत्नमाळा. विवेयन सभेत. (सेप सन्मित्र २विय.) અનુસંધાન પર ૧૮૦ થી. આ અંકમાં આવેલા ૧૦૨ થી ૧૧૪ સુધી (૧૩) પ્રશ્નના ઉત્તર નીચે PA સતગુરૂ ચરણ રેણુ શિર ધરીએ, ભાળ શોભા ઈવિધ ભવિ કરીએ; भै डाटो मति हीथे, तातो अक्षय५६ साडी. ३४. પાપક મૂળ લેભ જગમાંહી, રેગ મૂળ રસ દુજા નાંહી; દુઃખકા મૂળ સનેહ પિયારે, ધન્ય પુરૂષ તેનુથી ન્યારે. 34. For Private And Personal Use Only
SR No.533305
Book TitleJain Dharm Prakash 1910 Pustak 026 Ank 07
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1910
Total Pages40
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy