SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैनधर्मप्रकाश: ततः प्रसन्नहृदया गुरवस्तेन्यो गृहस्थावस्थोचितं साधुदायोग्य च म तिपादयन्ति धर्ममार्ग । ग्राहयन्ति तडपार्जनोपायं महायत्नेन । यहुत जो सकर्मसाधनयोग्यत्वमात्मनोऽभिलषद्भिर्भवद्भितावदिदमादौ कर्तव्यं नवति । यत सेवनीया दयालुता । न विधेयः परपरिभवः । मोक्तव्या कोपनता । वर्जनीयो दुर्जनसंसर्गः । विरहितव्यासिकवादिता । अन्यसनीयो गुणानुरागः । न कार्या चौर्यबुद्धिः । त्यजनीयो मिथ्यानिमानः । वारणीयः परदारानिबापः । परिहर्तव्यो धनादिगर्वः । विधेया दुःखितदुःखत्राछा | पूजनीया गुरवः | वंदनीया देवसङ्घाः ! सन्माननीयः परिजनः । पूरणीयः प्रणयिलोकः । अनुवर्तनीय मित्रवर्गः । न चापणीयः परावणवादः । गृहीतव्याः परगुणाः । सज्जनीयं निजगुण विकत्यनेन । स्मर्तव्यमणीयोऽपि सुकृतं । यतितव्यं परार्थे । संभाषणीयः प्रथमं विशिष्टलोकः । अनुमोदनीयो धार्मिकजनः । न विधेयं परमर्मोदनं । नवितव्यं सुवेपाचारैः । ततो जविष्यति नवतो सर्वज्ञसन्धर्मानुठानयोग्यता । उपमितिनवमपञ्च कथा. પુસ્તક ૨૬ સુ ने सं. १८९६ શાકે ૧૮૭ર खडले. ॐ नमस्तत्त्वाय, उपदेशक पद. રાગ પ્રભાત. તમે ચાલાને ચેતનજી પ્યારા સિદ્ધાચલ જઇએ, એ રાગ, તમે જાગેાને આતમ અલબેલા, વ્હાણેલાં ભલાં વાયા રે; સત્ય સ્વરૂપ વિચારા વહાલા, 'જગજનનીના જાયા રે, વેરણ નિદ્રાવશ થઇ ચેતન, કાળ અનાર્ત્તિથી ઘારે રે; यार लुटारा आई धूतारा, सथित धन अधु ये. २. रे.. તમે ૧ તમે ૨ તરૂપ જનનીના જાયા અથવા તેા જગતમાં એવી કે.ઇ જનની નથી કે જેને ઉદર આ જીવ જન્મ્યા નથી. For Private And Personal Use Only
SR No.533301
Book TitleJain Dharm Prakash 1910 Pustak 026 Ank 03
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1910
Total Pages36
LanguageGujarati, Hindi
ClassificationMagazine, India_Jain Dharm Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy