________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री जैनधर्मप्रकाश:
ततः प्रसन्नहृदया गुरवस्तेन्यो गृहस्थावस्थोचितं साधुदायोग्य च म तिपादयन्ति धर्ममार्ग । ग्राहयन्ति तडपार्जनोपायं महायत्नेन । यहुत जो
सकर्मसाधनयोग्यत्वमात्मनोऽभिलषद्भिर्भवद्भितावदिदमादौ कर्तव्यं नवति । यत सेवनीया दयालुता । न विधेयः परपरिभवः । मोक्तव्या कोपनता । वर्जनीयो दुर्जनसंसर्गः । विरहितव्यासिकवादिता । अन्यसनीयो गुणानुरागः । न कार्या चौर्यबुद्धिः । त्यजनीयो मिथ्यानिमानः । वारणीयः परदारानिबापः । परिहर्तव्यो धनादिगर्वः । विधेया दुःखितदुःखत्राछा | पूजनीया गुरवः | वंदनीया देवसङ्घाः ! सन्माननीयः परिजनः । पूरणीयः प्रणयिलोकः । अनुवर्तनीय मित्रवर्गः । न चापणीयः परावणवादः । गृहीतव्याः परगुणाः । सज्जनीयं निजगुण विकत्यनेन । स्मर्तव्यमणीयोऽपि सुकृतं । यतितव्यं परार्थे । संभाषणीयः प्रथमं विशिष्टलोकः । अनुमोदनीयो धार्मिकजनः । न विधेयं परमर्मोदनं । नवितव्यं सुवेपाचारैः । ततो जविष्यति नवतो सर्वज्ञसन्धर्मानुठानयोग्यता । उपमितिनवमपञ्च कथा.
પુસ્તક ૨૬ સુ
ने सं. १८९६ શાકે ૧૮૭ર खडले.
ॐ नमस्तत्त्वाय,
उपदेशक पद.
રાગ પ્રભાત.
તમે ચાલાને ચેતનજી પ્યારા સિદ્ધાચલ જઇએ, એ રાગ, તમે જાગેાને આતમ અલબેલા, વ્હાણેલાં ભલાં વાયા રે; સત્ય સ્વરૂપ વિચારા વહાલા, 'જગજનનીના જાયા રે, વેરણ નિદ્રાવશ થઇ ચેતન, કાળ અનાર્ત્તિથી ઘારે રે; यार लुटारा आई धूतारा, सथित धन अधु ये. २. रे..
તમે ૧
તમે ૨
તરૂપ જનનીના જાયા અથવા તેા જગતમાં એવી કે.ઇ જનની નથી કે જેને ઉદર આ જીવ જન્મ્યા નથી.
For Private And Personal Use Only