________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री जैनधर्म प्रकाश
1
जो नव्याः प्रविशतान्तरङ्गराज्ये प्रथममेव प्रष्टव्या गुरवः । सम्यगनुष्ठेयस्तदुपदेशः । विधेया हितानिनेवामस्तदुपचर्या कर्त्तव्यं धर्मशास्त्रपारगमनं । विमर्शनी यस्तात्पर्येण तद्द्भावार्थः। जनयितव्यस्तेन चेतसोऽवष्टम्नः । अनुशीलनीया धर्मशास्त्रे यथोक्ताः क्रियाः । पर्युपासनीयाः सन्तः । परिवर्जनीयाः सततमसन्तः । रक्कणयाः स्वरूपोपमया सर्वजन्तवः । जाषितव्यं सत्यं सर्वभूत हितमपरुषमन तिकाले परीक्ष्य वचनं । न ग्राह्यमणीयोऽपि परधनमदत्तं । विधेयं सर्वासामस्मरणमसंकल्पनमप्रार्थनम निरीकृष्ण मन जिज्ञाषणं च स्त्रीणां । कर्तव्यो वहिरङ्गान्तरङ्गसङ्गत्यागः । विधातव्यो ऽनवरतं पञ्चविधः स्वाध्यायः ।
I
उपमितिजवप्रपंच.
પુસ્તક ર૪ સુ चैत्र. सं. १८९४०
M
Acharya Shri Kailassagarsuri Gyanmandir
શાકે ૧૮૩૦.
मो.
वर्षारंजे मांगल्य स्तुति.
For Private And Personal Use Only
गीति
જય નવર જયવતા, ગુરૂવર જગના ગણેશ ગુણવંતા; ભવલહર ભગવ’તા, વિજય ર વર્ષમાં વિજયવ‘તા. ૧
ઇંદ્રવિજય
જે અહિત અખંડ કેવળ સડન ખંડન કર્યંતણાં છે, જે મચલજન આ ભવના જગમાં જેમના ઉપકારી ઘણાં છે; ૧ શ્રેષ્ટ ચુ. ૨ ગણુ, ૭ સાધુસમૃદ્રના કરારવાની એક
પ ખંડન કરનાર. ભયને નારા કારી
અખ`કેવળ જ્ઞાનથી સુશોભિત