SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मन्दिरे अग्गिभूई छप्पण्णाउ सणकुमारम्मि | सेअवि भारद्दाओ चोअलीसं च माहिन्दे संसरिअ थावरो रायगिहे चउतीस बम्भलगस्मि । छस्सु व पारिव्वज्जं भमिओ तत्तो अ संसारे रायगि विस्सनन्दी विसाहभूई अ तस्स जुवराया | जुवरण्णा विस्तभूई विसाहनन्दी अ इअरस्स fire विभू विसाहभूइसुओ खत्तिओ कोडी | वाससहस्सं दिखा सम्भूअजइस्स पालम्मि गोत्तासि महुराए सनिआगो मासिएण भत्ते । महसुके उववण्णो तओ चुओ पोअणपुरस्मि पुत्तो पयावइस्सा मिआवईदेविकुच्छि सम्भूओ । नामेण तिविट्टुत्ती आई आसी दसाराणं चुलसीमप्पइ सीहो नरपसु तिरियमणुपसु । पियमित्त चकवट्टी मूआइ विदेहि चुलसीई पुतो धनञ्जयस्सा पुट्टिल वरिसाउ कोडि सव्वट्ठे । णन्दणं छत्तग्गाए पणत्रीसाउं सयसहस्सा पव्वज्ज पुट्टिले सयसहस्स सव्वत्थ मासभत्तेणं । पुष्फुत्तरि उववण्णो तओ चुओ माहणकुलम्मि "माहणकुण्डगामे के डालस गुत्तमाह अत्थि । तस्स घरे उववण्णो देवाणन्दाइ कुच्छिसि Acharya Shri Kailassagarsuri Gyanmandir ॥ ४४२ ॥ ॥ ४४३ ॥ For Private And Personal Use Only ॥ ४४४ ॥ ॥ ४४५ ॥ ॥ ४४६ ॥ ॥ ४४७ ॥ ॥ ४४८ ॥ ॥ ४४९ ॥ ॥ ४५० ॥ 11 842 11" આ ગાથાઓનેા અં હું હવે આપું છું: અટવીમાં વિપ્રનૠ—ભૂલા પડેલા સાધુઓને ખરેખર માર્ગ બતાવીને (અને તેમની દેશના સાંભળીને) વમાનને–મહાવીરસ્વામીને સમ્યક્ત્વના પ્રથમ (પહેલી જ વાર) લાભ થયેલા જાણવા. ૧૪૬ સુવિહિત મુનિએથી અનુક'પાએ સમ્યક્ત્વ પામીને એ (વમાન) કાંતિશાળી અને ઉત્તમ દેહને धारण ४२नारा वैमानि देव (तरी) (सौधर्मभां) उत्पन्न थया. १४७ દેવલાકમાંથી ચ્યવીને અહીંજ ‘ભારત વર્ષમાં ‘ઇક્ષ્વાકુ’ કુળમાં ઋષભ(દેવ)ના પુત્ર (ભરત)ના पुत्र (भरीथि तरी) तेसो थया. (४न्भ्या). १४८ મહાવીર જન્મકલ્યાણક અંક ११.
SR No.531789
Book TitleAtmanand Prakash Pustak 069 Ank 05 06
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1971
Total Pages61
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy