SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पनवभप्राश - - - પુસ્તક ૬૮ મુ. : भार्गशीष : . वा२ स. २४७८ અંક ૨ જે. વિ. સં. ૨૦૦૮ RASTRIYA5%951919 ॥श्रीकहेंटकपार्श्वनाथस्तोत्रम् ।। आनन्दनन्दकुमुदाकरपूर्णचन्द्रम्, विश्ववयीनयनशीतलभावचन्द्रम् । है उइंडचंडमहिमारमया सनाथम् , नित्यं नमामि कहेंटकपार्श्वनाथम् ।। १॥ नाथ ! त्वदीयमुखमंडनमीक्षमाणो, नायं जनो लवणिमापरिपारमेति । पोतप्रयत्नचलितोऽपि कदापि किंवा, जङ्गम्यते चरमसागरपुष्करान्तम् ॥२॥ कान्तं तवेश ! नयनद्वितयं विलोक्य, कारुण्यपुण्यपयसा भरितं सरोवत् ।। मल्लोचने हरिणवत् चपले चिराय, सन्तोषपोषमयतां भुवि दाहतप्ते ।। ३ ॥ त कल्पद्रुमो मम गृहाङ्गणमागतोऽद्य, चिन्तामणिः करतले चटितोऽद्य सद्यः। यद्याश्रिता मम पदो सुरधेनुरेव, यद्भटितोऽसि कर्हेटकपार्श्वदेव ! ॥ ४ ॥ ५ सिद्धानि मेऽद्य सकलानि मनोगतानि, पापानि पार्श्वजिन! मे विलयं गतानि। है याचे न किंचिदपरं भवतो गभीरम् ,ध्यानं तवास्ति यदि मे हदि मेरुधीरम् ।।५।। संपा०-मुनिश्री विद्यानंदविजयजी EHIMCHARACCORECHARGREACHECK RIGIES+SUS For Private And Personal Use Only
SR No.531775
Book TitleAtmanand Prakash Pustak 068 Ank 02
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1970
Total Pages30
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy