SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org श्रीविजयसेनहरि-शिष्य-विनिर्मित ॥श्रीमहावीरस्वामिस्तवः॥ K0000000000202020202 संपादक-मुनि श्री रमणिकविजयजी महाराज-(वडोदरा) ॥ विलंबित छंद ।। मनसि मानय ! मानवमन्दिरं, जिनवर धर सिद्धिवधूवरम् ।। जगति यो जनताम्बुजबोधने, दिनकरो न करोति रतिं भवे ॥ १ ॥ भवमहोदधिकुम्भसमुद्भवं, शिववशा वृणुते स्म जिनाधिपम्।। भधरयन्तमशेषगुणाकर, मकमलं कमलं वदनश्रिया ॥२॥ नमति वीरजिनं नरधोरणी, हरिविनिर्मितजन्ममहोत्सवम् ।। पदयुगप्रणतं विदधाति नो, सकमलं कमलं स जनं जिन ! ॥ ३ ॥ सुरमणि-सुरघेनु-सुरद्रमा, बभुरिवेप्सितवस्तुषु यन्नखाः । भविमुदेऽस्तु तदीयवचश्चयः, सकमलः कमलोदसहोदरः ॥ ४ ॥ उदरगोऽपि विषादमुदौ क्रमा-दचलनाञ्चलनात् त्रिशला नयन् । त्रिदशशैलमचालयदीश्वरः, सुचरणाऽऽचरणादरसुन्दरः ।। ५ ॥ कनकचम्पक-चारु-तनुयतिः, स भविनां विदधातु महोदयम् ।। हरिमुदे स्पृशति स्म हरि दधत्, स्वचरणे चरणेन सुराचलम् ॥६॥ शिरसि मुष्टिहतत्रिदशोऽनमत् , पदयुगं प्रथमे वयसि प्रभोः । भवभृतामतिशायि शिवोदयं, विदधतो दधतो हरिलाञ्छनम् ॥ ७ ॥ हरिकटीविभवं हरिलाञ्छनं, हृदि वहेम जिनं हरिणाऽऽनतम् । क्रमकुशेशयषट्चरणायिताऽसुरवरं खरं जितपर्षदम् ॥ ८॥ चरमतीर्थकृतस्त्रिदिवच्युति-प्रमुखमङ्गलवासरपश्चकम् । भवतु भक्तिमतां भविनां मुदे, विभयदं भवदन्तिमृगद्विषः ।। ९ ॥ इति जिनाधिपसंस्तवनं जनः, पठति यः प्रमदादुपवैणवम् । विजयसेनविनेयविनिर्मितं, सुलभते लभते सुदृशां श्रियम् ॥१०॥ *मा स्तव पूज्य महाराजजी श्रीमुक्तिविजयजी ( मूलचंदजी) महाराजना छाणिना भंडारनी प्रति परथी उतारेलु छे. *000000000000000000 આત્માનંદ પ્રકાર १८ For Private And Personal Use Only
SR No.531713
Book TitleAtmanand Prakash Pustak 062 Ank 05 06
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1964
Total Pages62
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy