________________
Shri Mahavir Jain Aradhana Kendra
સમ્ય દૃષ્ટિ
AAAAAAAAAAAHAHARSANAAGAA
www.kobatirth.org
ArvinenAAGWww.stonAAAAAAAA
Sam
66
જૈનશાસ્ત્રોમાં જ્યાં જ્યાં શ્રદ્ધા ઉપર ભાર મૂકવામાં આવેલ છે ત્યાં ત્યાં શ્રદ્ધા એટલે शुद्ध श्रद्धा समन्वानी छे शुद्ध श्रद्धा भेटवे સમ્યક્દર્શીન. અને તે જેને હાય તે સમ્યગ્ दृष्टि उवाय सभ्यष्टिना संशय, विपर्यय मने अनध्यवसाय ने सोडव्यवहारमा अज्ञान उडेवाय छे, ते पशु ज्ञान उपाय छे. तो पछी નિર્ણયાત્મક જ્ઞાન તેા જ્ઞાન કહેવાય તેમાં નવાઈ જ શી ?
ते प्रमाणे मिथ्यादृष्टिना नियात्म ज्ञानो न्यारे अज्ञान मुडेवाय छे, तो पछी तेना સંશય, વિષય અને અનધ્યવસાય તેા અજ્ઞાન કહેવાય તેમાં તા આશ્ચર્ય જ શું છે?
से: पं. प्रभुहास मेयरहास पारेण, भहेसाणा.
या विषे विशेषावश्य! लाप्यना भने वृत्तिना અવતરણા ખાસ ધ્યાન ખેંચે તેવા છે---
मिथ्याष्टीनां संबन्धिनस्ते संशयविपर्ययाऽनध्यवसायाः निर्णयश्चाज्ञानम् । इतरेषां तु सम्यग्दष्टीनां संबन्धिनस्ते ज्ञानम् । आगमे च संशयादिरूपं निश्चयरूपं वा मिथ्यादृष्टेः सर्वमप्यज्ञानम् ।
सम्यग्दस्तु तदेव सर्व ज्ञानम् ।
""
વિ∞ આ૦ ભા॰ ૩૧૮ ગાથાની વૃત્તિમાં.
·
" एकं जानन् सर्व जानाति, सर्व च जानन् एकमिति । इति सर्वमयं सर्व सम्यग्दृष्टेर्यवस्तु ॥ ननु एवं विध परिज्ञानं तर्हि केवलिन एव भवति ।
Acharya Shri Kailassagarsuri Gyanmandir
आगमे हि केवलिनैतत्प्रणीतम्, तद्यथा" जे एगं जाणइ से सव्वं जाणइ, जे सवं जाणइ से एगं जाणइ | सम्यग्दृष्टेश्व सर्वस्याऽव्ययमागमः प्रमाणमेव, अन्यथा सम्यग्दृष्टित्वायोगात् । ततश्च यद्यपि सर्वः सम्यग्दृष्टरित्थं सर्व सर्वमयं वस्तु न जानाति, तथापि यथोक्तागमश्रद्धानद्वारेण भावतो जानात्येवेति ।
अतः सर्वदैवाऽयं ज्ञानी भण्यते, जाग्रतः, स्वतः, तिष्ठतः, चलतश्चाऽस्य परमगुरुप्रणीतयथोक्तवस्तुस्वरूपाभ्युपगमस्य चेतसि सर्वदैवाऽविचलनात् ।
प्रयोजनादिवशादेक पर्यायतया वस्तु गृह्जानोऽप्यसौ भावतः परिपूर्णाऽनन्तपर्यायमेव गृह्णाति । अतः सर्वदैव भावतः प्रतिपन्नयथावस्थित वस्तुस्वरूपस्य संशयादिकालेऽपि सम्यप्रेशनमेव ।
अतस्तेषां [मिथ्यादृष्टिनां] निश्चयरूपं संशयादिरूपं च सर्वभज्ञानमेव ज्ञाननिबन्धनस्य भुवनगुरुनिर्णीतयथावस्थितवस्त्वभ्युपगमस्य कदाचिदप्यसत्त्वात् । अतः संशयाऽनध्यवसायवद्भ्यो विशेषततरमस्याऽज्ञानम् ।
सर्वत्र मोक्षे, तत्साधने संसारे, तत्साधने नारकादि वस्तुनि वा, तस्य मिथ्याभिनिवे शात् सर्वज्ञोक्तविपरीताध्यवसायात्, घटे पटबुद्धिवत् ।
વિ∞ આ ભાત ૩૦થો ૩ર૪ સુધીની
नान्यस्य । तस्य सूक्ष्मातीत व्यवहिताऽमूर्तादिसमस्तवस्तुग्रहणासमर्थत्वात् । सत्यम् । गाथा भने वृत्तिभांना व्यवतरणे.
साक्षादित्यर्थं केवल्येव जानाति तद्वचनश्रद्धानद्वारेण पुनर्भावतोऽन्योऽपि सम्यग्दृष्टिः सर्व एकैकं वस्तु सर्वमयं जानाति ।
अर्थ--- मिथ्यादृष्टि संबंधी ते संशय, विपर्यय भने सन्ध्यवसाय तथा निर्णय ज्ञान પણ અજ્ઞાન છે. તે સિવાયના સભ્યષ્ટિ સબ
For Private And Personal Use Only