SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org શ્રી तेभनકથા સંસ્કૃતમાં કેમ રચી— આત્માનન્દ પ્રકાશ. ॥ वन्दे वीरम् ॥ भावयेद्यथासङ्कख्यम् । मैत्रीं सर्वसत्त्वेषु । क्षमेऽहं सर्वसत्त्रानाम् । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति || प्रमोदं गुणाfry | प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवाद वैयावृत्त्यकरगादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मोभयकृत पूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मनः प्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकंपा दीनानुग्रह इत्यनर्थान्तरम् ॥ तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञान परिगतेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहार विपरीत प्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथ बालमो मुहवृद्धेषु सत्त्वेषु भावयेत् ॥ तथाहि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति ॥ माध्यस्थ्यमविनेयेषु | माध्यस्थ्यमौदासीन्यमुपेतेत्यनर्थान्तरम् ॥ तत्त्वार्थभाष्य - सप्तम अध्याय. Acharya Shri Kailassagarsuri Gyanmandir पुस्तक ३१ वीर सं. २४५९ आश्विन श्रात्म सं. ३८. श्रंक ३ जो. મહાત્મા શ્રી સિદ્ધષિપ્રણીત શ્રી ઉપમિતિભવપ્રપંચાકથાનું સપદ્ય–ગદ્ય ભાષાંતર. ( गतां पृ४३२ थी श३. ) भाषांतरस्त- 'भनानन'. 'होध वृत्त. સંસ્કૃત પ્રાકૃત એહુ प्रभारी, છે. અહીં યાત્ર પ્રધાનાને; તે યમાં પણ સંસ્કૃત ભાસે, દૂર વિદગ્ધતણા भनवासे. પ १. उधाहरणु:-'निर्माण ग्राम नवालु गणावो' - हसतराम २. अर्ध४०६ - अधम्रा ज्ञानवाणा. For Private And Personal Use Only
SR No.531360
Book TitleAtmanand Prakash Pustak 031 Ank 03
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1933
Total Pages28
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy