________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
શ્રી
तेभनકથા સંસ્કૃતમાં કેમ રચી—
આત્માનન્દ પ્રકાશ.
॥ वन्दे वीरम् ॥
भावयेद्यथासङ्कख्यम् । मैत्रीं सर्वसत्त्वेषु । क्षमेऽहं सर्वसत्त्रानाम् । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति || प्रमोदं गुणाfry | प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवाद वैयावृत्त्यकरगादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मोभयकृत पूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मनः प्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकंपा दीनानुग्रह इत्यनर्थान्तरम् ॥ तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञान परिगतेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहार विपरीत प्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथ बालमो मुहवृद्धेषु सत्त्वेषु भावयेत् ॥ तथाहि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति ॥ माध्यस्थ्यमविनेयेषु | माध्यस्थ्यमौदासीन्यमुपेतेत्यनर्थान्तरम् ॥ तत्त्वार्थभाष्य - सप्तम अध्याय.
Acharya Shri Kailassagarsuri Gyanmandir
पुस्तक ३१
वीर सं. २४५९ आश्विन श्रात्म सं. ३८.
श्रंक ३ जो.
મહાત્મા શ્રી સિદ્ધષિપ્રણીત શ્રી ઉપમિતિભવપ્રપંચાકથાનું સપદ્ય–ગદ્ય ભાષાંતર.
( गतां पृ४३२ थी श३. ) भाषांतरस्त- 'भनानन'. 'होध वृत्त.
સંસ્કૃત પ્રાકૃત એહુ प्रभारी, છે. અહીં યાત્ર પ્રધાનાને; તે યમાં પણ સંસ્કૃત ભાસે, દૂર વિદગ્ધતણા
भनवासे.
પ
१. उधाहरणु:-'निर्माण ग्राम नवालु गणावो' - हसतराम २. अर्ध४०६ - अधम्रा ज्ञानवाणा.
For Private And Personal Use Only