SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org જિતેન્દ્ર સ્તવ २ जिनेन्द्ररूपस्तु जिनेन्द्र एव जिनाऽऽस्यतुल्यं च जिर्नोस्यमेव । नभोनिभं स्यान्नभएव नान्य- --देतादृशां नमुपमानवस्तु ॥ सद्भक्त पूज्यपादय शोषयशस्वते । सच्चित्ताssकाशकांशाय नमोऽस्तु जिर्नभास्वते || ४ पूज्यानामपि पूज्यं हि व्रतेष्वसरं तथा । दानेष्वपि बृहद्दानं ब्रह्मचर्यं समस्ति यत् ॥ ५ धर्मकीर्तिशिवानां यत् प्रौढपुष्टिप्रकारकम् । ब्रह्मचर्य भजध्वं तद् वाग्भटेनापि भाषितम् ॥ ६ दयादान क्षमाधर्मा भक्तिमंत्रादयः पुनः । ब्रह्मचर्याद्विना विश्वे न सिध्यन्ति सतामपि ॥ ७ Acharya Shri Kailassagarsuri Gyanmandir न दुष्करं दुष्कर कार्यसाधनं, न दुष्करं दुष्करकष्टर्षणम् । प्रवेशोऽपि न दुष्करः स्मृतो, ब्रह्मव्रतं दुःकरदुः करं त्वो || (!) इत्यों शान्तिः ३ For Private And Personal Use Only 3 ३ जिनतुल्य, अत्रा नन्ययालंकारः । ४ जिनमुखं । ५ जिनपक्षे क्रमौ, सूर्यपक्षे किरणा, ६ कर्दमः, पापं च । ७ प्रकाशकाय । ८ भास्वानिव जिन जिन एव भास्वान् वा तस्मै ॥ अत्र वृत्तेरूपकमुपमावालङ्कृतिः अन्त्यानुप्रासादिकाश्चशद्वालङ्कारा जामति ॥ १ वाग्टकृतेऽट हृदये ग्रन्थे । २ सहनं ।
SR No.531334
Book TitleAtmanand Prakash Pustak 029 Ank 01
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1931
Total Pages49
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy