________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી આત્માનંદ પ્રકાશ.
०%
D00
भूतानां हतभूरि संसृतिभयः सन्मार्गसंदीपकः,
सद्यो मोहमहान्धकारहरणे प्रद्योतनो निर्मलः ॥३॥ सर्वोपद्रव नाशिनी जिनमत प्रक्षोभकक्षोभिनी,
पद्मावत्यजितापरैरनुदिनं दुदिनां दारिका । देवी शासन रक्षिकांऽकुशकरा संघाऽऽपदां वारिका, सर्वत्राऽभयदायिनी विजयताजैनेन्द्रमार्गश्रिता ॥४॥
ले. अजित.
1
-00
श्री नेमिनाथ जिन (ज्ञानपञ्चमी) स्तुतिः
-00-00-00-00
-00
(शार्दूलविक्रीडितवृत्तम् ) शङ्खछमधरः शिवा तनु भवः श्री नेमिनाथः शिव
सम्पत्त्यै भवतु क्षमाशमयुतः पञ्चप्रमादोज्झितः । पञ्चम्यास्तपसि प्रसक्तमनसां सत्पश्चमज्ञानवान् ,
पञ्चाक्षीविजयी जयोद्यतमतिः पश्चाऽश्रवाणां सदा ॥१॥ नाभेय त्रिशला सुतादिरनिशं तीर्थकरौघः शिवं,
दद्यादेवनरेन्द्रवन्दित पदो लेभे गतिं पश्चमीम् । पवाऽऽराधनीयव्रतोत्तमतया तीर्थकरैः सेविते,
पञ्चम्यास्तपसि स्थिताय विमले भव्यात्मने ज्ञानदे ॥२॥ निर्वाणाऽमित शर्म भव्य मनुजा प्रासादयन्ति क्षणाद्, । येषां दृष्टिनिपातनेन करुणा दिव्योकसां सन्ततम् । तेषामागमराशयः कृतधियां तीर्थकराणां वराः, __ कल्याणं प्रदिशन्तु पञ्चमतिथौ संराधनोत्साहिनाम् ॥३॥ मत्तेभौघकयोलभेदनमहा प्रोध्धूतवेगाऽजित
सिंहारूढ वपुः करस्थित कजाऽलङ्कारसंभूषिता । देव्यम्बा रुचिरा कृतिर्जिनवरे, भक्ति सदा विभ्रती, पञ्चम्या स्तपसि प्ररूढ मनसां शान्ति तनोत्वन्वहम् ॥ ४॥
ले० अजित. Los -00 -00 - 00 -
0 0 ==
-00
-00
SC
-00
For Private And Personal Use Only