SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી આત્માનંદ પ્રકાશ. ०% D00 भूतानां हतभूरि संसृतिभयः सन्मार्गसंदीपकः, सद्यो मोहमहान्धकारहरणे प्रद्योतनो निर्मलः ॥३॥ सर्वोपद्रव नाशिनी जिनमत प्रक्षोभकक्षोभिनी, पद्मावत्यजितापरैरनुदिनं दुदिनां दारिका । देवी शासन रक्षिकांऽकुशकरा संघाऽऽपदां वारिका, सर्वत्राऽभयदायिनी विजयताजैनेन्द्रमार्गश्रिता ॥४॥ ले. अजित. 1 -00 श्री नेमिनाथ जिन (ज्ञानपञ्चमी) स्तुतिः -00-00-00-00 -00 (शार्दूलविक्रीडितवृत्तम् ) शङ्खछमधरः शिवा तनु भवः श्री नेमिनाथः शिव सम्पत्त्यै भवतु क्षमाशमयुतः पञ्चप्रमादोज्झितः । पञ्चम्यास्तपसि प्रसक्तमनसां सत्पश्चमज्ञानवान् , पञ्चाक्षीविजयी जयोद्यतमतिः पश्चाऽश्रवाणां सदा ॥१॥ नाभेय त्रिशला सुतादिरनिशं तीर्थकरौघः शिवं, दद्यादेवनरेन्द्रवन्दित पदो लेभे गतिं पश्चमीम् । पवाऽऽराधनीयव्रतोत्तमतया तीर्थकरैः सेविते, पञ्चम्यास्तपसि स्थिताय विमले भव्यात्मने ज्ञानदे ॥२॥ निर्वाणाऽमित शर्म भव्य मनुजा प्रासादयन्ति क्षणाद्, । येषां दृष्टिनिपातनेन करुणा दिव्योकसां सन्ततम् । तेषामागमराशयः कृतधियां तीर्थकराणां वराः, __ कल्याणं प्रदिशन्तु पञ्चमतिथौ संराधनोत्साहिनाम् ॥३॥ मत्तेभौघकयोलभेदनमहा प्रोध्धूतवेगाऽजित सिंहारूढ वपुः करस्थित कजाऽलङ्कारसंभूषिता । देव्यम्बा रुचिरा कृतिर्जिनवरे, भक्ति सदा विभ्रती, पञ्चम्या स्तपसि प्ररूढ मनसां शान्ति तनोत्वन्वहम् ॥ ४॥ ले० अजित. Los -00 -00 - 00 - 0 0 == -00 -00 SC -00 For Private And Personal Use Only
SR No.531289
Book TitleAtmanand Prakash Pustak 025 Ank 04
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1927
Total Pages36
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy