SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir આમાન.બ્દ પ્રકાશ ॥ वंदे वीरम् ॥ तत्पुनर्द्विविधं कर्म कुशलरूपमकुशलरूपं च । यत्तत्र कुशलरूपं तत्पुण्यं धर्मश्चोच्यते । यत्पुनरकुशलरूपं तत्पापम धर्मश्चाभिधीयते । पुण्योदयजनितः सुखानुभवः पापोदय संपाद्यो दुःखानुभवः । तयोरेव पुण्य पापयोरनंतभेदभिन्नेन तारतम्येन संपवते खन्वेषोऽधममध्यमोत्तमाघनन्तभेदवार्ततया विचित्ररूपः संसारविस्तार इति ॥ उपमिति भवप्रपंचा कथा. 0. PAGE AGala पुस्तक २५ मुं. वीर संवत् २४५३. कार्तिक. आत्म संवत् ३२ १ अंक ४ थो. 3 - पार्श्वनाथ जिनस्तुतिः DI -0 D I0-000-00 -00-000-00 ( शार्दूल विक्रीडितवृत्तम् ) नम्राऽखण्डलवृन्दमस्तकमणिबातेन घृष्टक्रम, दिक् चक्रं निजतेजसा विलसता प्रोद्दीपयंतं सदा । निर्वाणप्रियपत्तनाऽध्वनिमहा सार्थाधिपं पुङ्गवं, ___ वन्दे पार्श्वजिनेश्वरं सुभविनां कल्याणमालाप्रदम् ॥१॥ श्रेयः सन्तति दायकान् जिनवरान्साञ्छुभध्यायिनां, सत्तत्वागमराशिभासनपरान् दुर्वादिवादक्षतान् । अज्ञानान्धचयप्रणाशनविधौ भानुप्रभा भासुरान्, कुर्वेऽहं स्तुतिगोचरान्पटुमतियानस्थितान्सर्वदा । ॥ २ ॥ कल्याणं विदधातु वो नयगणद्योत्यागमौघासदा, श्रीमतीर्थकृतां मुखाम्बुसमुद्भूतोऽविताभूतले । -00 - - - . -. For Private And Personal Use Only
SR No.531289
Book TitleAtmanand Prakash Pustak 025 Ank 04
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1927
Total Pages36
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy