________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
આમાન.બ્દ પ્રકાશ
॥ वंदे वीरम् ॥ तत्पुनर्द्विविधं कर्म कुशलरूपमकुशलरूपं च । यत्तत्र कुशलरूपं तत्पुण्यं धर्मश्चोच्यते । यत्पुनरकुशलरूपं तत्पापम धर्मश्चाभिधीयते । पुण्योदयजनितः सुखानुभवः पापोदय संपाद्यो दुःखानुभवः । तयोरेव पुण्य पापयोरनंतभेदभिन्नेन तारतम्येन संपवते खन्वेषोऽधममध्यमोत्तमाघनन्तभेदवार्ततया विचित्ररूपः संसारविस्तार इति ॥
उपमिति भवप्रपंचा कथा.
0.
PAGE
AGala
पुस्तक २५ मुं.
वीर संवत् २४५३. कार्तिक. आत्म संवत् ३२ १ अंक ४ थो.
3
- पार्श्वनाथ जिनस्तुतिः
DI
-0
D I0-000-00
-00-000-00
( शार्दूल विक्रीडितवृत्तम् ) नम्राऽखण्डलवृन्दमस्तकमणिबातेन घृष्टक्रम,
दिक् चक्रं निजतेजसा विलसता प्रोद्दीपयंतं सदा । निर्वाणप्रियपत्तनाऽध्वनिमहा सार्थाधिपं पुङ्गवं, ___ वन्दे पार्श्वजिनेश्वरं सुभविनां कल्याणमालाप्रदम् ॥१॥ श्रेयः सन्तति दायकान् जिनवरान्साञ्छुभध्यायिनां,
सत्तत्वागमराशिभासनपरान् दुर्वादिवादक्षतान् । अज्ञानान्धचयप्रणाशनविधौ भानुप्रभा भासुरान्, कुर्वेऽहं स्तुतिगोचरान्पटुमतियानस्थितान्सर्वदा ।
॥ २ ॥ कल्याणं विदधातु वो नयगणद्योत्यागमौघासदा,
श्रीमतीर्थकृतां मुखाम्बुसमुद्भूतोऽविताभूतले ।
-00
-
-
-
.
-.
For Private And Personal Use Only