SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 29906ccesssonscenesdastee9090029999995-sewareERSO901939 CeCee ROCHENDECH O NGCCCCOM16COM.rekol6. COMeets-15IG) CREASTERNATIODERMATOGR3SECREGNICRO SECS59996199999 श्ह हि रागषमोहाद्यनिनूतेन संसारिजन्तुना शारीरमानसानेका तिकटुकःखोपनिपात. पीमितेन तदपनयनाय हेयोपादेयपदार्थपरिज्ञाने यत्नो विधेयः॥ NOAAAAARAARUR-ARVELARRAN SEERESAMEERIODSERISTRARASHMIRMIRE पुस्तक १४ ] वीर संवत् २४४३, चैत्र आत्म संवत् २१. [ अंक ९ मो. ลองคลลลลลลลลลลลลลของคลดAAAS प्रभु स्तुति. (गजल.) करुणा सुधाभिभरितं, चरितं हि तावकीनम् । करुणा० ज्ञानेन्दिरा विलासिन् , त्यक्तेन्दिरेण स्वामिन । कुर्वात्मरूपगामिन , मम रूपमात्मनीनम् ॥ करुणा० १ बद्धोस्मि मोह जाले, महा दुःख दे कराले । मिलितोऽसि नाथकाले, कुरुबंधनैविहीनम् ॥ करुणा० २ विषयेषु जानुदन्नं, दीनं सदाहि मनं । । अधुना तवांघ्रि लग्नं, कुरु नाथ मामदीनम् ॥ करुणा० ३ धेहि कृपा कृपालो, देहि सुखं दयालो । नाशं प्रयातु कालो, दृष्ट्वांधकार इनम् ॥ करुणा० ४ वल्लभ देव चरणे, हर्षात्म लक्ष्मी करणे।। हर्तुं स्वजन्म मरणे, मन एव मे विलीनम् ॥ करुणा० ५ KYUYURUUyyyyu-YEUYULUNUYyteix HAARYAAARA-RAAARARAAAR For Private And Personal Use Only
SR No.531165
Book TitleAtmanand Prakash Pustak 014 Ank 09
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1916
Total Pages32
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy