________________
भास्कर
[ भाग २
दे पं० मनोहर पं० जयन्ती पं० रामचन्द्र पं० रघुपति ६० मधुसूदन ५० भोपति
पं० ताराचन्द्र पं० मनीराम व्रतउद्यापनार्थ यंत्र । ६-सिद्धियंत्र-"सं. १६८८ वर्षे आषाढ़ वदी ८ श्रीमूलसंधे बलात्कारगणे सरस्वतीगच्छे कुंदुकुंदा
म्नाये भ० श्रीशीलभूषण देवास्तत्पट्ट भ० श्रीज्ञानभूषण देवास्तत्प?' भ० श्री जगद्भूषणदेवास्तदाम्नाये गोलसिंगारान्वये रंगा गोशे साहु श्रीलालू तस्व भार्या जिना तयो पुत्रा कुवेरसी तस्य भार्या चढा (१) त्यो पुत्रा चत्वारि ज्येष्ठ पुत्र धरदास द्वितियपुत्र दमोदर तृतीय पुत्र भगवान चतुर्थ अभेधर दास भा० अर्जुना एतेषां मध्ये धरदास दशलक्षणी वृत- उद्यापनार्थ यंत्र प्रतिष्ठा करापित
शुभं भवतु ।” ७-सम्यग्दर्शनयंत्र-“सं० १७२२ वर्षे माधवदी ५ सौमे अव० श्री मूलसंधे भ० श्रीजगद्भूषण
तत्पट्ट भ० श्री विश्वभूषण तदाम्नाये यदुवंशे लम्बकंचुक पचोलनेगोत सा भावते हीरामणि कन्हर रमीले लालसेन उद्यात्मणि शिरोमणि अतिवल जयकृष्ण एतेषां सा० भावते हीरामणि लालसेन रमीले यंत्र प्रतिष्टा करापितं ।
लिखितं पं० गरीबदास।" ८-सम्यग्ज्ञानयंत्र-"सं० १७६० वर्षे फाल्गुण सुदी १ गुरौ श्री मूलसंधे सरस्वती गच्छे
बलात्कारगणे कुन्दकुन्दाचार्यान्वये भ० श्री सुरेन्द्रभूषण देवास्तदाम्नाए लंबकंचु. कान्वये रपरिया गोत्रं सा० कुमारसेनि भार्या जीवनदे पुत्र ३ ज्येष्ठ खरगसेन भार्या बलको पुत्र २ जयकृष्ण २ मनसुष एतेषां मध्ये सा० रामसेन नित्वं
प्रणमंति ।” १-षोड़शकारणयंत्र-"सं० १७६६ वर्षे माघ सुदी ५ सोमवासरे श्रीमूलसंघे वलात्कारगणे
सरस्वतीगच्छे कुंदकुंदाचार्याम्नाए भ० श्री विश्वभूषणदेवास्तत्प?' श्रीदेवेन्द्र भूषण देवास्तत्प४ श्री भ० सुरेन्द्रभूषण देवास्तदाम्नाए लंबकंचुकान्वये बुढ़ ले ज्ञातीये रावत गोत साहु बदलूदास भार्या सुधी तयो पुत्र वयः जातः पुत जेष्ट राम भार्या पुना पुत्र जगमन भा० उदोती पुत्र विनयसिंह द्वितीय भ्राता सा० तुलाराम भा० देव जाता पुलाः षट् ज्येष्ठ शिवराम भा० धरनी द्वितीय हंसराज भा० वणे पुत्र परमानन्द द्वितीय पुस देवीदास भा० लक्ष्मी चतुर्थ पुत्र उत्तमचन्द्र भा० रत्नावती पुत द्वितीय ज्येष्ठ सुखमनि भा० ओसुम ता० वि० टोडरमल पं० चन्द्रभान भा० उदोता षष्ठे दीनानाथ भा० देविकुंवरि पुल परचाराम एतेषां मध्ये साहु तुला रामेण यंत्र प्रतिष्ठा कारिता। उदलस्य सागरोपुरेण कृता ।"