________________ कातिक वीर निर्वाण सं०२४६६] जैन-लक्षणावली 135 अवग्रहः (अवग्गहो, उग्गहों) [ श्वे० ल.] प्रत्थाणं श्रीग्गहणम्मि उग्गहो। दिग० ल] -भद्रबाहु; श्राव०नि०, गा० 3 विषय-विषयि-सन्निपातसमयानन्तरमायग्रहणमवग्रहः / अध्यक्तं यथास्वमिन्द्रियविषयाणामालोचनावधारणविषयविषयिसमिपाते सति दर्शनं भवति तदनन्तर- मवग्रहः। -उमास्वातिः, तत्त्वा० भा०, 1, 15 मर्थस्य ग्रहणमवग्रहः / सामण्णत्थावग्गहणमुग्गहो। . -पज्यपादः सर्वा० सि० 1, 15 -जिनभद्रगणी, विशेषा० सू० 180 , --अर्कलंकः तत्वा० रा० 1, 15 उगहणमोग्गहो ति य अत्थावगमो हवइ सब्वं / अक्षार्थयोगे सत्तालोकोऽर्थाकारविकल्पधीः अवग्रहः / --जिनभद्रगणी, विशेषा० भा०, गा० 400 अकलंकः. लघीय० 1, 5 सामण्णस्स रूवादिविसेसणरहियस्य अनिद्देसस्स विषयविषयिसन्निपातानन्तरमा ग्रहणमवग्रहः / अवग्गहणमवग्गहो। - --अकलंकः लघीय० वि० 1, 5 —जिनदासः, नन्दी० चूर्णिः, 27 (26) - , . , विद्यानन्दः प्रमा०प०प०६८ अवग्रहणमवग्रहः-सामान्यमात्रानिर्दिश्यार्थग्रहणम् / अक्षार्थयोगजातवस्तुमात्रग्रहणलक्षणात् / --हरिभद्रः, नन्दीसू० वृ०, 63 जातं यदस्तुभेदस्य ग्रहणं तदवग्रहः // सामान्यार्थस्याशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहण–विद्यानन्दः, तत्त्वा० श्लो०१, 15, 2 मवग्रहः। --हरिभद्रः, श्राव०व०, 2 पृ० 6 विसयाणं विसईणं संजोगाणंतरं हवे णियमा। मर्यादया सामान्यस्यानिर्देश्यस्य स्वरूपनामादिकल्पअवगहणाणं........... नारहितस्य दर्शनमालोचनं तदेवावधारणमालोचना. 5 –नेमिचन्द्रः, गो० जी०, 308 वधारणं, एतदवग्रहोऽभिधीयते / विषयविषयिसन्निपातानंतरभाविसत्तालोचनपुरःसरोमनु -- हरिभद्रः, तत्त्वा० टी०, 1, 15 व्यत्वाद्यवान्तरसामान्याध्यवसायिप्रत्ययोऽवग्रहः / अवग्रहणमवग्रहः-सामान्यार्थपरिच्छेदः। यद् विज्ञानं -वादिराजः, प्रमा० नि०,२, पृ० 28 स्पर्शनादीन्द्रियजं व्यञ्जनावग्रहादनन्तरक्षणे सामान्यविसई विसएहि जुदो सरणीवादस्स जो दु अवबोधो। स्यानिर्देश्यस्य स्वरूपकल्पनारहितस्य नामादिकल्पनारहि समणेतरादिगहिदे अवग्गहो सो हवे णियमा // तस्य च वस्तुनः परिच्छेदकं सोऽवग्रहः / -पद्मनन्दी, जम्बू० प्र०, 13,57 -सिद्धसेनमणी, तत्त्वा० टी० 1,15 विषयविषयिसन्निपातानम्तरमवग्रहणमवग्रहः। अवग्रहः सामान्यार्थग्रहणम् / अर्थानां रूपादीनां प्रथम -बसुनन्दी, मूला० ब०, 12,187 दर्शनानन्तरंग्रहणं यत्तदवग्रहः / अवग्रहः, विषयाक्षसन्निपातानन्तराद्यग्रहः स्मृतः / -कोट्याचार्यः, विशेषा० वृ०, गा० 176 -चीरनन्दी, प्राचा० सा०, 4,10 दर्शनमुत्तरपरिणामं स्वविषयव्यवस्थापनविकल्परूपं इन्द्रियार्थसमवधानसमनन्तरसमुत्थसत्तालोचनानन्तर- प्रतिपद्यमानमवग्रहः / / भावी सत्तावान्तरजातिविशिष्टवस्तुग्राहीज्ञानविशेषोऽवग्रहः। - अभयदेवः, सन्मति टी० 2,1, पृ०५५३ -धर्मभूषणः, न्यायदी०, 2 पृ० 16 सामान्यार्थस्याशेषविशेषनिरपेक्षस्यानिर्देश्यस्य रूपादेः सन्निपातलक्षणदर्शनानन्तरमाद्यग्रहणमवग्रहः। अव इति प्रथमतो ग्राणं परिच्छेदनमवग्रहः / -श्रुतसागरः, तत्त्वा० टी०, 5,15 --अभय देवः, स्थान सू० वृ०, 4, पृ० 283 विसयाणं विसईणं संजोगे दंसणं वियप्पवदं। अक्षार्थयोगे दर्शनानन्तरमथग्रहणमवग्रहः / अवगहणाणं ...... -शुभचन्द्रः, अंगप्र०, 2,61 --हेमचन्द्रः, प्रमा० मी०, 1,1,26