________________ कार्तिक, वीरनिर्वाण सं०२४६६] जैन-लक्षणावली .................... ....................... ............................. अकथा (अकहा) चर्यभूशय्यामलधारणपरितापादिः अकामेन निर्जरा [श्वेताम्बरीय लक्षणम्] अकामनिर्जरा। -पूज्यपादः, सर्वा० सि०,६,२० / मिच्छत्तं वेयंतो जं अण्णाणी कहं परिकहेह। विषयानर्थनिवृत्तिं चात्माभिप्रायेणाकुर्वतः पारतन्त्र्यालिंगत्थो व गिही वा सा अकहा देसिया समए // भोगनिरोधोऽकामनिर्जरा। -भद्रवाहुः, दशवैका० नि०, गा० 206 -अकलंकः, तत्त्वा० रा०६, 12 पश्य 'विकथा' प्रकामा कालपक्वनिर्जरणलक्षणा / —अाशाधरः, अन० ध० टी०, 2,43 अकल्प:-ल्प्यम् (अकप्पो) अकामे निर्जरा अकामनिर्जराः यः पुमान् चारक निरो[श्वे० ल०] धबंधनबद्धः पराधीनपराक्रमः सन् बुभुक्षानिरोध तृषा. अकप्पो जअ विहीए सेवइ। दुःखं ब्रह्मचर्यकृच्छू भूशयनकष्टं मलधारणं परितापादिकं __--सिद्ध सनः, जीतक० चूर्णिः, गा० 1 च सहमानः सहनेच्छारहितः सन् यत् ईषत्कर्म निर्जरपिण्ड-उपाश्रय-वस्त्र-पात्ररूपं चतुष्टयं यदनेषणीयं यति सा अकामनिर्जरा। .. तदकल्प्यम् ।--चन्द्र सूरिः, जीतक० च० व्या०, गा०१ --श्रुतसागरः, तत्त्वा० टी० 6,20 अकप्पो नाम पुढवाइकायाणं अपरिणयाणं गहणं करेइ, श्वेताम्बरीय लक्षणानि] अहवा उदउल्ल-ससणिद्ध-ससरक्खाइएहिं हत्थमत्तेहि गिबहइ, जं वा अगीयत्थेणं आहारोवहि उप्पाइयं तं अकामनिर्जरा पराधीनतयानुरोधाच्चाकुशलनिवृत्तिपरिभुजंतस्स अकप्पो। पंचकादिप्रायश्चित्तशुद्धियोग्य राहारादिनिरोधश्च / मपवादसेवनविधिं त्यक्त्वा गुरुतरदोषसेवनं वा अकप्पो / -उमास्वातिः, तत्वा० भा०, 6, 20 -श्रीचन्द्रसूरिः, जीतक० चू० व्या० गा०, 1 अकामनिर्जरा कुतश्चित् पारतन्त्र्यादुपभोगनिरोधरूपा तथापालनाया अयोगः। अकल्पोऽपरिणतपृथ्वीकायादिग्रहणमगीतार्थानीतोपधिशय्याऽऽहाराघुपभोगश्च। -हरिभद्रः, तत्त्वा० भा० टी०, 6,13 - -मल यगिरिः, व्य०सू० भा० वृ० 10,34 विषयानर्थनिवृत्तिमात्माभिप्रायेणाकुर्वतः पारतन्त्र्यादुप भोगादिनिरोधः अकामनिर्जरा, अकामस्य-अनिच्छतो अकस्माद्भयम् निर्जरणं पापपरिशाटः पुण्यपुद्गलोपचयश्च, परवशस्य [श्वे० ल] चामरणमकामनिर्जरायुषः परिक्षयः / अकस्मादेव बामनिमित्तानपेदं गृहादिष्वेत्र ___-सिद्धसेनगणी, तत्त्वा० टी०, 6, 13 स्थितस्य राच्यादौ भयमकस्माद्भयम् / अनभिलषतोऽचिन्तयत एव कर्मपुद्गलपरिशाटः -मुनिचन्द्रः,ललितवि० 50, पृ० 38 / (अकामनिर्जरा)। बाह्यनिमित्तनिरपेक्षं भयमकस्माद्भयम् / --सिद्वसेनगणी, तत्त्वा० टी०, 6, 20 -विनयविजयः, कल्पसू० व०, 1, 15 अकामनिर्जरा यथाप्रवृत्तिकरणेन गिरिसरितुपलघोलनाअकामनिर्जरा कल्पेनाकामस्य निरभिलाषस्य या निर्जरा कर्मप्रदेश[दिगम्बरीय लक्षणानि] विचटनरूपा / अकामश्चारकनिरोधबन्धनबध्येषु क्षुत्तष्णानिरोधब्रह्म -हेमचन्द्रः, योगशा.१०,४, 107