________________
बिगुणा वेहेण हदा संखावत्तस्स रवेत्तफलं ॥
(TLS, v.327, p. 271)
The square (kṛti) of the dimension (ayama) 'd' is subtracted by half the face (mukha) 'm' and added by the square (varga) of half the diameter (uyāsa) 'm' of the face. The double (of this result ) multiplied by the thickness (vedha) 'v' yields the volume 'V' of a conch (samikhāvrtta ksetraphala).
V d2
v = 2 [4 + (2) + (2)'] '
-
If we compare this formula with the one [4b], we have
2 [(2) + (21
This formula seems far removed from the one [2h] but is not incorrect. This will be confirmed in coming pages (cf. also Table B).
7. MADHAVACANDRA'S RATIONALE
Jain Education International
A = 2
[4c]
Madhavacandra Traividya claims to be an immediate pupil of Nemicandra. He has written a commentary, in Sanskrit, on the TLS. In it, he gives his rationale to the verse 327 (p.271) of the TLS under the same as follows : आयाम। एतावदुदय ( 12 ) मुखव्यासे ( 4 ) शंखे एतावन्मात्रे ऋणे विक्षिप्ते संपूर्णमुरजाकारो भवति। मुखायामसमासार्ध (4212) मध्यफलंमिति कृते एवं भवति। खण्डद्वये कृते एवं। अत्रैकरवण्डस्य क्षेत्रफलमानीयते । खण्डितत्वाहिदमर्धमृणं भवति । "विक्खंभवग्गदहगुणकरणी वट्टस्स परिरयो होदी" इत्यनेन एकखण्डस्य मुख (4) भूम्यो (8) वर्गमूलमग्रे क्षेत्रखण्डनानुगुणेन गृहीत्वा (1222 / 2448) मुखमूलशेषे (24) अष्टभिरपवर्तिते (3) भूमिमूलशेषे (64) षोडशभिरपवर्तिते (2) तयो: सूक्ष्मपरिधी स्यातां । इदं क्षेत्रबाहुल्यं (8) मध्य (4) पर्यंतं खण्डयित्वा प्रसारिते परिधिप्रमाणेन तिष्ठति । तत् क्षेत्रं पुनः मुख (0) भूमिं (4) समासार्धं मध्यफलमिति वेधरूपमध्यफलं साधयित्वा तत्रत्योभयपार्श्वस्थितक्षेत्रं गृहीत्वा चतुरस्त्ररूपेण संधिते एवं । तत्र खातपूरणार्थं कोणद्वयस्थितयोरेकैकरूपं गृहीत्वा शून्यस्थाने निक्षिप्तेऽपि संपूर्ण न भवतीति एतावति ऋणे निक्षिप्ते सम्पूर्ण भवति । पार्श्वद्वयवर्तित्रिकोण क्षेत्ररहित शेषचतुरस्त्रक्षेत्रं एकस्योपरि एकस्मिन् विपर्यासरूपेण निक्षिप्ते एवं । तस्योपरि पूर्वमानीते क्षेत्रे निक्षिप्ते एवं तस्योपरि पूर्वमानीते क्षेत्रे निक्षिप्ते एवं । अत्रत्यतृतीयांशं पृथक् स्थापयित्वा त्रिधा खण्डिते सत्येवं । अस्मिन् खण्डत्रये एकभुजरूपेण सन्धिते सत्येवं । तदपि तिर्यग्रूपेण दलयित्वा पार्श्वे संस्थाप्त संधिते एवं ते पुनरपि तिर्यग्रूपेण दलयित्वा पृथक् स्थापिते क्षेत्रद्वये एवं । अत्रैकक्षेत्रं द्वितीयऋणेन समानमिति तस्मै दातव्यं । त्रिभागरहितवृहत्क्षेत्रं तिर्यग्रूपेण दलयित्वा पार्श्वे संस्थाप्य संधिते एवं । तदपि पुनस्तिर्यग्रूपेण दलयित्वा ऊर्ध्वभागे ( 6 ) संधिते सत्येवं । एवं समभुजकोटौसत्यां " आयामकदी "त्युक्तं । तत्रायामकृतौ (144) वेधस्य
Arhat Vacana, 14 (1), 2002
For Private & Personal Use Only
[21]
39
www.jainelibrary.org