SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ६० પ્રબુદ્ધ જીવન: ગણધરવાદ વિશેષાંક ઓગસ્ટ-સપ્ટેમ્બર, ૨૦૧૩ ************************************************* भगवान महावीर द्वारा समाधानार्थ प्रयुक्त____ मूर्तेरणुप्रदेश: कारणमन्त्यं भवेत् तथा नित्यः। * एक रस-वर्ण-गंधो द्विस्पर्श: कार्य लिङ्गिश्च।। ५. सुधर्मा * पुरुषो: मृतः सन् पुरुषत्वमेवाश्रुते पशव: पशुत्वम्। श्रृगालो वै एष जायते यः स पुरीषो दह्यते। *६. मंडिक स एष विगुणो विभर्न बध्यते संसरति वा, न मुच्यति मोचयति वा, न वा एष ब्रह्ममभ्यन्तरं वा वेद। न हि वै सशरीरस्य प्रियप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः। -छान्दोग्य ८/१२/१ भगवान महावीर द्वारा समाधानार्थ प्रयुक्तलाउ य एरंडफले अग्गी धूमो य इसु धणुविमुक्को। गइ पुव्व पओगेण एवं सिद्धाण वि गइ उ ।। -आवश्यक नियुक्ति ९५७ नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्। नज युक्तमिक्युक्तं वा यद्वि कार्य विधीयते।। तुल्याधिकरणेऽन्यस्मिँल्लोकेऽप्यर्थ गतिस्तथा। -परिभाषेन्दुशेखर ७४ नज इव युक्त मन्य सदृशाधिकरणे तथा ह्यर्थ गतिः। ७. मौर्यपुत्र स एष यज्ञायुधी यजमानोऽज्जसा स्वर्गलोकं गच्छति। अपाम सोमममृता अभूम अग्न्य ज्योतिर विदाम्। * देवान् कि नूनमस्मान् कणवदराति: किमु धूर्तिरमृतमर्त्यस्य। -ऋग्वेद ६/४/११ को जानाति मायोपमान् गीर्वाणानिन्द्र-यम-वरुण-कुबेरादीन्। भगवान महावीर द्वारा समाधानार्थ प्रयुक्त यम-सोम-सूर्य-सुरगुरु-स्वाराज्यानी जयति। ८. अकंपित नारको वै एष जायते यः शूद्रान्न मश्नाति, न ह वै प्रेत्य नारकाः। भगवान महावीर द्वारा समाधानार्थ प्रयुक्तसततमनुबद्धमुक्तं दुखं नरकेषु तीव्र परिणामम्। तिर्यसूष्ण-भय-क्षुत्-तृषादि दुखं सुखं चाल्पम्। सुख दुःखे मनुजानां मना शरीराश्रये बहु विकल्पे। सुखमेव तु देवानामल्पं दुखं तु मनसि भवम् । __-आचारांग टीका पृष्ठ २५ ९. अचलभ्राता पुरुष एवेदं ग्नि सर्वम्। -श्वेता ३/१५ भगवान महावीर द्वारा समाधानार्थ प्रयुक्त समायानाथ प्रयुक्तसमासु तुल्यं विषमासु तुल्यं, सतीष्व सच्चाप्य सतीशु सच्च। फलं क्रियास्वित्यथ यन्निमित्तं, तद् देहिनां सोऽस्ति न कोऽपि धर्मः।। १०. मेतार्य विद्वानघन एवैतेभ्यो भूतेभ्य........। बृहदारण्यक २/४/१ एक एव हि भूतात्मा, भूते भूते व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत्।। बह्मबिन्दु उपनिषद-११ ११. प्रभास जरामर्यं वैतत् सर्वं यदग्निहोत्रम् । ___ शतपथ ब्राह्मण १२/४/१/१ से उद्धृत सैषा गुहा दुखगाहा। द्वे ब्रह्मणी परमपरं च, तत्र परं सत्यं ज्ञानमनन्त ब्रह्म। दीपो यथा निवृत्तिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् ।। दिशं न काञ्चिद् , विदिशं न काञ्चिद्। स्नेहक्षयात् केवलमेति शान्तिम्।। जीवस्तथा निर्वृत्ति मभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम्।। दिशं न काञ्चिद् , विदिशं न काञ्चिद्। क्लेशक्षयात् केवलमेति शान्तिन्।। -सोन्दरनन्द १६/२८/ केवल संविद् दर्शन रुपाः, सर्वार्ति-दुःख परिमुक्ताः। मोदन्ते मुक्तिगता जीवाः क्षीणान्तररारिगणा ।। भगवान महावीर द्वारा समाधानार्थ प्रयुक्तस्थित: शीतांशुवज्जीवः, प्रकृत्या शुद्धया। चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत्।। -योगदृष्टि समुच्चय १८१ स व्याबाधाभावात्, सर्वज्ञत्वाच्च भवति परम सुखी। व्याबाधा भावोऽत्र, स्वच्छस्य ज्ञस्य परम सुखम् । __-तत्त्वार्थ भाष्य टीका पृष्ठ ३१८ **************************************************
SR No.526059
Book TitlePrabuddha Jivan 2013 08 Gandharwad Visheshank
Original Sutra AuthorN/A
AuthorDhanvant Shah
PublisherMumbai Jain Yuvak Sangh
Publication Year2013
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Prabuddha Jivan, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy