SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ પ્રબુદ્ધ જીવન: ગણધરવાદ વિશેષાંક ઓગસ્ટ-સપ્ટેમ્બર, ૨૦૧૩ **** ********* ********* ********* ******* गणधरों की शंकाओं के वैदिक वाक्य ************************************************* -वही *१. इन्द्रभूति * एतावानेव लोकोयं, यावानिन्द्रिय गोचरः। भद्रे! वृकपदं पश्य, यद् वदन्ति विपश्चितः।। विज्ञानघन एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति। नच प्रेत्यसंज्ञाऽस्ति। बृहदारण्यक उपनिषद २/४/१२ न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति। अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः। -छान्दोग्य उपनिषद ८/१२/१ अग्निहोत्रं जुहुयात् स्वर्गकामः। -मैत्रायणी उपनिषद ३/६/३६ अस्ति पुरुषोऽकर्ता निर्गुणो भोक्ता विद्रूपः। -सांख्यदर्शन देह एवाऽयमनुप्रयुज्यमानो दृष्ट: यथैष जीव: एनं न हिनस्ति। एक एव हि भूतात्मा, भूते भूते प्रतिष्ठितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ।। ब्रह्म बिन्दु उपनिषद ११ यथा विशषुद्धमाकाशं, तिमिरोपप्लुतो जनः। संकीर्णमिव मात्राभिर्भिन्ना भिरभिमन्यते।। तथेद ममलं ब्रह्म, निर्विकल्पमविद्यया। कलुषत्वमिवापन्नं, भेद रूपं प्रकाशते।। बृहदारण्यक भाष्य वार्तिक ३-४-४३,४४ उर्ध्वमूलमध: शाखमश्वत्यं प्राहूरव्ययम्। छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ।। -योग शिखोपनिषद् ६/१४ पुरुष एवेदं ग्निं सर्व यद्यच्च भाव्यम् । उतामृत त्वस्येशानो यदन्ने नाति रोहति।। -ऋग्वेद १०/९/२ आदि चारों वेदों में यदेजति यन्नैजति यद्दूरे यदु अन्तिके। यदन्तरस्य सर्वस्व यत् सर्वस्यास्य बाह्यतः।। ईशवास्य-५ अस्तमिते आदित्ये याज्ञवल्क्यः । चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किं ज्योतिरेवायं पुरुष:? आत्मज्योतिरेवायं समाहिति हो वाच। बृहदारण्यक ४/३/६ (समाध्यानार्थ भगवान महावीर द्वारा प्रस्तुत) २. अग्निभूति भगवान महावीर द्वारा प्रयुक्तस सर्वविद्यस्यैष महिमा भुवि दिव्ये ब्रह्मपुरे ह्येष व्योम्नि आत्मा सुप्रतिष्ठितस्तमक्षरं वेदयते यस्तु सर्वज्ञः सर्ववित् सर्वमेवाविवेशेति एकया पूर्णया हूत्या सर्वान् कामानवाप्नोति। तैत्तिरीय ब्राह्मण ३/८/१०/५ एष वः प्रथमो यज्ञो योऽग्निष्टोम: योऽनेनाष्ट्विाऽन्येन यजते सगर्तभ्यपतत्। तैत्तिरीय महाब्राह्मण १६/१/१२ द्वादश: मास: संवत्सरः। तैत्तिरीय ब्राह्मण १/१/४ अग्निरूष्णः। अग्निर्हिमस्य भेषजम्। -वही ३. वायुभूति भगवान महावीर द्वारा समाधानार्थ प्रयुक्तआगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टि कारणम्। अतीन्द्रियाणामर्थानां, सद्भाव प्रतिपत्तये ।। सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो विशुद्धो यं पश्यन्ति धीरा यतयःसंयतात्मानः। मुण्डकोपनिषद ३/१५ ४. व्यक्त स्वप्नोपमं वैसकलमित्येष ब्रह्मविधि रज्जसा विज्ञेयः। -तैत्तिरीय ब्राह्मण १/१/३ द्यावा पृथिवी पृथिवी देवता आपो देवता -एतरेय ब्राह्मण २/१६ काम स्वप्न भयोन्मादैर विद्योपप्लवात्तथा। पश्यन्त्यसन्तमप्यर्थ जन: केशोण्डुकादिवत्।। ************************************************** ******* ******************* ************
SR No.526059
Book TitlePrabuddha Jivan 2013 08 Gandharwad Visheshank
Original Sutra AuthorN/A
AuthorDhanvant Shah
PublisherMumbai Jain Yuvak Sangh
Publication Year2013
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Prabuddha Jivan, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy