SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 नवम्बर-२०१९ ॥१८॥ ॥१९॥ श्रुतसागर १७. कुंथुनाथ आये(द्य)-द्वीपविदेहसत्कविलसत्खड्गीपुराधीश्वरो, भूपश्रेणिशिरोवतंससदृशः सिंहावहाख्यो नृपः। श्रीमत्संवरपार्श्वसंयमधरः सर्वार्थसिद्धौ सुरः श्रीसूरक्षितिपालसूनुरजनि श्रीकुन्थुनाथो जिनः १८. अरनाथ जम्बूपूर्वविदेहवत्सविजये भास्वत्सुसीमापुरीसुस्वामी वसुधाधवो धनपतिः श्रीसंवरस्याऽन्तिके। प्रान्ते प्रव्रजितो बभूव विबुधः सर्वार्थसिद्धौ ततः(तो), देवीकुक्षिसरोजशोणचरणः श्रीमानरस्तीर्थकृत् १९. मल्लिनाथ धारण्यास्तनुजो महाबलनृपः श्रीवीतशोकापुरी, त्यक्त्वा पञ्चनितम्बिनीश्च जनने पूर्वं प्रपेदे व्रतम् । षण्मित्रैः सह निर्जरोऽजनि जयन्ताख्ये विमाने पुनः, श्रीमत्कुम्भनराधिनाथतनयः श्रीमल्लिनाथः प्रभुः २०. मुनिसुव्रतस्वामी राजा श्रीशिवकेतुश्रादिमभवे सौधर्मवृन्दारको२, न्यायोपेतकुबेरदत्तनृपतिर्देवस्तृतीये दिवे४ । सञ्जातः किल वज्रकुण्डलनृपः५ षष्टे सुरस्ताविषे६ श्रीवर्मा७ त्वपराजिते८ऽमरवरः श्रीसुव्रतस्तीर्थपः९ २१. नमिनाथ कौशाम्बीनगरीप्रभुः प्रणयवान् सिद्धार्थनामा नृपो, दीक्षां प्राप्य तरी भवोदधिजले नन्दाख्यगुर्वन्तिके। कल्पे प्राणतनामनि त्रिदिव(वि?)षज्जन्मा द्वितीये ततः सूनुः श्रीविजयाभिधाननृपतेस्तीर्थङ्करः श्रीनमिः ॥२०॥ ॥२१॥ ॥२२॥ For Private and Personal Use Only
SR No.525352
Book TitleShrutsagar 2019 11 Volume 06 Issue 06
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2019
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy