________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मार्च-२०१९
॥३३॥
॥३४॥
॥३५॥
॥३६॥
॥३७॥
॥३८॥
श्रुतसागर
___16 श्रीचंद्रप्रभपौत्रश्च चंद्रशेखरनंदनः। श्रीचंद्रजसराजासौ नवमं कृतवान् गुणी दशमं शांतिनाथस्या देशाच्चक्रधरोव्यधात् । एकादशं वरोद्धारं मुनिसुव्रतशासने रामचंद्रोजगत्ख्यातोऽकरोत् दशरथात्मजः । चतुर्धा संघमाकर्ण्य यात्रां कृत्वा च पांडवाः उद्धारं द्वादशं चैत्यबिंबानामकरोद्गिरौ । प्राग्वाटो जावडाख्यश्च सिद्धशैले त्रयोदशम् कुमारपालसचिवः श्रीमालीवाग्भटो महान् । जैनी श्रीगुरुभक्तश्चाऽकरोद्विद्वान् चतुर्दशम् पंचदशं तु श्राद्वोसावकरोत्समराभिधः। कर्माभिधकृतोद्धारः सम्मतः सर्वसूरिभिः षोडशो वर्तते काले संप्रति पंचमारके। शत्रुजय गिरींद्रस्य महात्म्ये गणना कृता महांतः षोडशख्याताः क्षद्रोद्धारा अनेकशः। सप्तदशो महोद्धारो भविष्यति पुनर्गिरौ प्रातरुत्थाय येनेयं पठ्यते लहरी मुदा । भवे भवे भवे तेषां ज्ञानलक्ष्मीश्च मंगलम् इयं रम्या लोके विमलगिरितीर्थस्य लहरी वरा भक्त्युल्लासात् भव भयहरी पापदलिनी। महोपाध्यायश्री वरहितमुदामंहिरसकः सरूपेंदंर्विद्वान खरतरगणे तेन विहिता भक्तिर्ज्ञानप्रदा नित्यं भक्तिर्मोक्षं प्रयच्छति। सर्वसिद्धिकरि भक्तिः कुर्यात् भक्तिः सुमंलम् प्रीतोस्तु श्रीपरमात्मा आदीशः प्रणवान्वितः । मायावाक्कामराजाढ्यो नमस्ते सर्वसिद्धये
॥३९॥
॥४०॥
॥४१॥
॥४२॥
॥४३॥
॥४४॥
इति श्री परमपद प्राप्त श्रीऋषभजिन स्तुतिलहरि संपूर्ण सं. १९०७ लि: सरूपचंद स्वहस्ते.
श्रीपार्श्वपरमातमने नमो । श्रीराणाजी नमो । एकलिंगजी नमो ।।
For Private and Personal Use Only