________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
28
SHRUTSAGAR
July-2018 'दिव्यद्वपुर्गुणसमुद्र! शशाङ्कसौम्य! विद्यावतो भवत इष्टविधेतीशः(श!)। 'यो येन मन्दमतिना विहितो"ह्यमर्षः सोऽस्या भवत् प्रतिभवं भवदुःखहेतुः ॥३३॥
१) हे दीपत्तो(ता) शरीर(वाळा)!, २) हे गुणसमुद्र!, ३) चंद्रनी परि सौम्य!, ८) विद्यावंतनो, ५) तुम्हारो, ६) रूडी क्रिया जेहनी, ७) व्रतिना ईशनो, (हे व्रतीश!) ८) जे जेणि, ९) मंदमतिए, १०) कर्यो, ११) हि-निश्चय अमर्षः, १२) ते तेहनइ, १३) हुउ, १४) भव प्रति दुःखनो हेतुः ॥३३॥ 'सेव्यं सतामिह परत्रिक सौख्यकारं मार्गप्रदं शिवपदस्य "सुरागशंदम्। नौसन्निभं भवति "दुःखदके दमीश! पादद्वयं तव विभो! १ विजन्मभाजः ॥३४॥
१) सेव्य छइ, २) सत्पुरुषनइ, ३) इहां, ४) परभवे, ५) सुखकारी, ६) मार्गदायक, ७) मोक्षपदनो, ८) सुरतरु सम सुख दिइ, ९) नावा तुल्य, १०) होइ, ११) दुःखसमुद्रना विषइ, १२) हे दमीश्वर, १३) पादयुग, १४) तुम्हारो, १५) हे प्रभो!, १६) पृथिवीनइ विषइ प्राणीनइ ॥३४॥ 'सारङ्गपाणि'चरणाचल विश्वरूपं विश्वेश्वरं वृषभवंशवतंसमेनम् । श्रीकेशवं गु(ग?)रुडवाहन मेव दृष्ट्वा किं वा विपद्विषधरी "सविधं समेति ॥३५॥
वासुदेव श्रीकृष्णनी उपमा – १) सारंग धनुष करे छइ तथा कमल सरिखा कर छइ, २) चरण कहेता चारित्र, अथवा चरण-पाद अचल छे, ३) विश्व तुल्य, ४) विश्वनइ विषइ ईश्वर, ५) वृषभ वंशनइ विषइ मोटा, मेन-एहनइ, लक्ष्मीपतिनइ, ६) श्रीकेशवजीनइ, ७) गरुड वाहन, अमृतमय वचन(?) ८) निश्चय देखीनइ, ९) किम, १०) विपदा रूप सर्पिणी, ११) पासइ आवइ, १२) निश्चय न आवइ ॥३५॥ 'युष्मादृशाः 'सुगुरवो गुणवारिधीशाः प्राप्ता “मया प्रबलपुण्यवशेन यस्मात् । “सम्यक्पराभवरुजामपि नो हि "तस्मात् जातो निकेतन महंमथिताशयानाम् ॥३६।।
१) पूज्य सरिखा, २) भला गुरु, ३) गुण-स्वयंभूरमण, ४) पाम्या, ५) मइ, ६) घणइ पुन्यइ, ७) जे भणी, ८) सकल पराभव रोगनो, ९) नही निश्चय, १०) ते भणी, ११) थयो, १२) घर, १३) हुं, १४) मथित आशयनो, एतलइ दुःखनो घर न थयो ॥३६॥ 'अस्मिन् परत्र 'सुभगाः शशिसौम्यरूपा- स्त्वत्पादपङ्कजरताः ५परमाप्तपद्माः । भव्या भवेयुरभया जिनभक्तिभाजः 'प्रोद्यत्प्रबन्धगतय: १ कथमन्यथैते ॥३७॥
१) इह परभवे, २) इष्टा, ३) चंद्रसौम्यरूप, ४) तुम्हारा पदपंकज रा(र)ता, ५) प्रकृष्ट पाम्या लक्ष्मी, ६) भव्य होइ, ७) भय रहित, ८) श्रीकेशवजीनी भक्ति
For Private and Personal Use Only