SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SHRUTSAGAR ___ July-2018 कहतां नदी, तेहनो पति-समुद्र, तेहनो पुत्र चंद्र तेहनो लंछन, ९) पंडितः किस्यु आद्य रुप?, (१०) प्ररूपयति-कहइ छइ, ११) किस्यु, १२) किल-सत्ये, १३) सूर्यन, विवस्वाननुं एटलइ प्रथम रूप विवस्वान् ॥३॥ 'ग्रामे पुरे तव 'मुनीन्द्र! समागमे "हि, भव्या "जना “दधति संयमदानधर्मम् । १ सङ्ख्या च "तस्य पुरुषेण 'सुबुद्धिनाऽपि “मीयेत केन जलधेनु रत्नराशिः॥४॥ १) गामे नगरे, २) तुम्हारइ, ३) हे मुनींद्र, ४) आववइ, ५) हि-निश्चय, ६) भव्य, ७) जन, ८) करइ, ९) संयमदानधर्म-देशविरति सर्वविरति दानादि धर्म, १०) संख्या, ११) तेहनी, १२) पुरुषे, १३) सुबुद्धिवंते पण, १४) मान कीजइ, कोणे? अपि न कोणइ, दृष्टांतो यथा-ननु जलधिनो रत्नराशि कोणे मान कीजइ? ॥४॥ 'युष्मत्क्रमाश्रितजनो 'गिरिधारिधीर! यः पुण्यधीर्वदति ते गुणविस्तरं सः। 'चित्रं किमत्र वरमन्दिरसुस्थिताख्यो विस्तीर्णतां कथयति "स्वधिया "म्बुराशेः ॥५॥ १) तुम्हारा क्रम-चरणाश्रित् जन-मनुष्य, २) वासुदेवनी परि धीर, ३) जे पवित्र बुद्धिवंत, ४) बोलइ, ५) ते-तुम्हारा, गुण विस्तार ते, ६) आश्चर्य, ७) किस्युं इहां दृष्टांतो यथा- ८) वर मंदिर लवण सुट्ठिउ देव, ९) विस्तारपणु, १०) कहइ, ११) पोतानी, १२) बुद्धिइ समुद्रनुं ॥५॥ श्रेयःसृजन्! सदनिमेषविलोकनीय! अल्पश्रुता वचनयोगयुता यतीश!। 'ज्ञानादिराजितगुणान् 'तव विश्वशुद्धान् ‘जल्पन्ति वा निज गिरा "ननु पक्षिणोऽपि ॥६॥ काव्य प्रति राशि[नाम]गर्भित स्तुति कहिस्यु, १) हे कल्याणकर ! हे सत्पुरुषे अनिमेष विलोकनीय !, २) थोडा श्रुतवंत, ३) वचनयोगयुक्त, ४) हे यतीश !, ५) ज्ञानादिगुणनइ, ६) तुम्हारा, ७) विश्वनिर्मलनइ, ८) बोलइ, ९) वा-विकल्पे १०) पोतानी वाणीइ, ११) ननु-वितर्के, १२) पंखीया पण बोलइ, ॥६॥ मेषराशिः 'श्रीकर्मसिंहगणिपट्टविभो! व्रतीश! 'नामाऽपि ते वृषवतां जगतीष्टकीर्तेः। 'चित्तं प्रमोदयति "भव्यशरीरभाजां प्रीणाति पद्मसरसः १ सरसोऽनिलोऽपि ॥७॥ १) श्रीपूज्य कर्मसीजीनइ पाटि विभो! हे व्रतीश!, २) नाम पण, ३) तुम्हारो, ४) धर्मवंतनइ, ५) जगद्वल्लभ कीरतिर्नु, ६) मननइ हर्ष उपजावइ, ७) रूडा शरीरवंतनइ, ८) तृपति करइ, ९) पद्मसरनो, १०) सरस, ११) वायु पण ॥७॥ वृषराशिः २ त्वत्सङ्गतौ मधुरनाद! पवित्रजन्तोः ये केऽपि गौरव गुणा 'मिथुनी भवन्ति । "दोषाश्च यान्ति भुजगा इव “मध्यभाग- मभ्यागते वनशिखण्डनि "चन्दनस्य ॥८॥ For Private and Personal Use Only
SR No.525336
Book TitleShrutsagar 2018 07 Volume 05 Issue 02
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2018
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy