SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 SHRUTSAGAR June-2016 પ્રાચીન ગુજરાતી-સંસ્કૃત શબ્દકોશ (वि.सं. १33६ मा २यायेत. संग्रामसिंडनी शिक्षामांथी संगृहीत.) मान् अद्य बी कल्ये ५२५. परेद्यवि अनु अद्यतनं सारा कल्यतनं नडातन॥ १(?) नो चेत् बिग प्रभृति, आरभ्य ५५ विना, ऋते di3 तावत् भुडियां मुधा घिम यथा तिम. तथा स. १।२ एकदा स११॥सर्वाद, सदा ४डिया यदा, यथा तडियां तदा, तदानीं उडियां कदा भनेरी. १।२ अन्यदा श्री.&i क्वं, कुत्र ७७ यत्र ताड तत्र छड अत्र अने. तई अन्यत्र सगराई सर्वत्र तिमई तत्काले 22 झटिति म।७२ठं मदीयं तुम्डारु युष्मदीयं अन्डा२ अस्मदीयं सरी५ सदृशः सि3 कीदृशः ४िस यादृशः तिस तादृशः स.3 ईदृशः यस3 यादृशः अनेस.3 अन्यादृशः तू स२।५ त्वादृशः भूसरी५७ मादृशः तिस तहि ४dj यावन्मात्रं तेतहुं तावन्मात्रं उताएं कियन्मात्रं स२७ आर्वाक् ५२ परतः पापनि परी(रि)तः लिरि बहिः, बाह्यं धुरिj आदिम छडिठं अंतिम मे५२ एकदा निपरि द्विधा इत्यादि डिंपरि षोढा अने:५२ अनेकधा, बहुधा सपेडियर सर्वथा मडा। एषमः पुरु परुत् भुग अवाग्मुकः Biपस बवलध्वांक्षकः उपयतु उधू (ख)लिकं १२ वराधर्प(रपक्ष)काः नुत्र यज्ञयात्रा नापास जन्यावासकः ५:336 एकतेडिकः धुध23 अवगुंठनं quग वादिनि 13 अपराख्या मा४२ ०७२ एहिरे याहिरे यदि चंद्रिकालयं या धन्यावयः मे२।६७ मे राज्यकं १६ वारिदपटलं अमा५(भिषे) अभ्युक्षणं 13 उदकोदंचनं ५छोपश्चादोकः ५वासी उपोषितः मध्यामलं डियावि हृदयार्पितं Easilasil ऋणितः उ१७ हेवाकः अजी5 अग्निपीठं टूट स्फुटतरं 3043 ५७ उद्घटदुर्घटं उंथी। वित्तफाटका (?) निव५५ निर्लक्षणः गोर गवेला (?) For Private and Personal Use Only
SR No.525311
Book TitleShrutsagar 2016 06 Volume 03 01
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2016
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy