SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SHRUTSAGAR June-2016 प्रतिष्ठासोमगणिकृत घोघापुरमंडन श्रीनवखंडा-पार्श्वनाथ स्तवन ॥ नमः श्रीपार्श्वयोगीन्द्राय ॥ श्रीइक्ष्वाकुकुलप्रदीपमखिल त्रैलोक्यकुक्षिम्भरि, प्रोत्सर्पन्महिमानमानतमनः संकल्पकल्पद्रुमम् । श्रीघोघापुरमंडनं तमसमं श्रेयः श्रियामाश्रयम् , श्रीपार्श्व नवखण्डमण्डिततनुं स्तोष्ये जिन स्वामिनम् ॥१॥ बाहुभ्यां किल यस्तितीर्षति पुमान् श्रीतस्विनी स्वामिनम् , पद्भ्यां तुंगसुपर्वपर्वतमिहारोढुं च यो वांछति। सोऽपि श्रीनवखंडपार्श्वमहिम वातं त्रिलोक्यद्भुतम् , भास्वन्मंडलभास्वरं वरमतिः शक्नोति वक्तुं न हि ॥२॥ स श्रेयांसि यशांसि चाद्भुतयशाः श्रीपार्श्वतीर्थंकरः, कार्याद्वस्त्रिजगत्पतिः सुरपति स्तुत्य क्रमांभोरुहः । यः खंडेषु नवस्वपि प्रकटित प्रोद्दामधामश्रिया, अखंडश्रीनवखंडनाम सुभगो जागर्ति विश्वार्तिहृत् ॥३॥ श्रीमान्पार्श्वजिनो निरस्तवृजिनो नीलोत्पलश्यामल, ज्योति?तितनुर्विभुः स तनुतां श्रेयांसि भूयांसि वः । यन्नामस्मरणात्प्रयांति विलयं सर्वापदः सम्पदः, स्युर्वश्याश्च सुरासुराः श्रयति सा निश्रेयसश्रीरपि ॥४॥ श्रीवामाप्रभवो भवोदधितरिर्देवाधिदेवः पराजिह्मब्रह्मरमासतां वितनुतां श्रीपार्श्वदेवः सताम् । एतान्मूर्दनि बिभर्ति यः फणिफणा व्याजात्प्रचंडानयो, दंडान् खंडयितुं विपदघटघटा विश्वस्य विश्वस्य किम् ॥५॥ दुष्टारिष्टघटाविपाटनपटु प्रोदंडदोडभृद्, देवः सेवकवत्सलः कुशलकृत्पार्श्वः स पार्श्वश्रिये । यस्याद्याप्यरिपोः सरीत्युपकृपा प्रोद्भूतविश्वाद्भुता, For Private and Personal Use Only
SR No.525311
Book TitleShrutsagar 2016 06 Volume 03 01
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2016
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy