SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra SHRUTSAGAR www.kobatirth.org ७२. पिंगलछन्दः ७३. पं. अमरकृता छन्दोरत्नावली 46 काव्यग्रन्था: ७४. ७५. तेषां टीका ७६. पं. माघ कृत माघमहाकाव्य ७७. वल्लभ कृततट्टीका ७८. भारवि कृत किरातकाव्य ७९. तट्टीका प्रकाशवर्षकृता महाकवि कालिदास कृत काव्यत्रयी ८०. लक्ष्मीधरभट्ट कृत चक्रपाणिविजयमहाकाव्य ८१. अभिनन्दकाव्य ७००० पं. अभिनन्दकृत Acharya Shri Kailassagarsuri Gyanmandir ९४. बिल्हणकृत विक्रमाङ्ककाव्यं ९५. वाल्मीकि पं. केशवादित्यकृतं कृष्णक्रीडितं January-February-2015 For Private and Personal Use Only ८२. श्रीहर्षकृतनैषधका. ८३. तट्टीका चांडवी ८४. तथा कमलाकरगुप्तेन श्रीहर्षपौत्रेण कृतं भाष्यं ८५. तथा वैद्याधरी टीका ८६. श्री मुनिचन्द्रसूरिकृतटीका १२००० ८७. माथुर पं. गदाधरकृता १२००० (अन्या अपि बहव्यष्टीकाः स्वदेश-परदेशप्रसिद्ध पण्डितप्रकाण्डताकृताः सन्ति) ८८. भट्टीमहाकाव्यं २५०० व्याकरणसर्वावतारमयं वज्रकणिकाप्रायम् । ८९. दिगंबर धनंजयकृतं द्विःसन्धानं महाकाव्यं रामायण भारतमयं सूत्रं २४०० ९०. तट्टीका १२००० ४०० २००० ९१. वायडा पं. अमरकृतं बालभारतकाव्यं. ९२. पञ्चलघुकाव्यानि यमकमयानि श्लोक १००० घटकर्परकविकृतानि ५००० २००० १२००० १६०० ८००० २००० ग्रं. ४५०० २४००० ६०००० २४००० ७००० २००० ५०००
SR No.525297
Book TitleShrutsagar 2015 01 02 Volume 01 08 09
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2015
Total Pages82
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy