________________
Shri Mahavir Jain Aradhana Kendra
SHRUTSAGAR
44
२५. जैनेन्द्रव्याकरणं-सूत्र - आदिलिंगनाममालाधातुपारायण
श्री महावीरकृतं दिगम्बरैः पठ्यते ।
२६. शकटाचार्यकृतं शाकटायनं व्याकरणं सहस्र
२७. चन्द्रपण्डितकृतं चान्द्रव्याकरणं
३१.
२८. पाणिन्याचार्यकृतं पाणिनीयव्याकरणं सूत्र
२९. टीका २४००० काशिका नाम
३०. मुष्टिव्याकरणं मलयगिरिकृतं
हैमव्याकरणं
सूत्र
आदि ३००, लिंग २००,
-
www.kobatirth.org
४०. परिभाषावृत्ति
४१. धर्मघोषकृतन्यास
४२. रामचन्द्रकृतन्यास
४३. कृद्वाक्य
४४. उणादिवाक्य
३२. नाममाला
३३. शेषनाममाला
३४. शब्दभेदप्रकाशनाममाला
३५. देशीयनाममाला
३६. अनेकार्थ
३७. निघण्टु
३८. लघुवृत्ति ६००० काकलकायस्थकृता
३९. श्रीहेमसूरिकृतबृहद्वृत्ति
४५. धातुपारायण ४६. लिंगानुशासनटीका
४७. नाममालाटीका
४८. अनेकार्थटीका
उणादि
३००
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
January-February-2015
४८०००
५०००
२०००
११००
६०००
११००
१८००
२०४
४००
७०० गाथा
२२००
४००
१८०००
४००
९०००
५३०००
१५००
१५००
७०००
३५००
१००००
१२०००