SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रुतसागर www.kobatirth.org 29 पश्चिमायां दिशायां च, नाम्ना दधिमुखो गिरिः । तत्रस्थान् गतरार्गांश्च, पूजयामि जिनेश्वरान् ॥१॥ वरुणाश्रितदिग्भागे, द्वितीयो यो दधिमुखः । तत्रस्थान् [श्री ]जिनेन्द्रांश्च, पूजयामि सुभक्तितः ॥२॥ पश्चिमायां दिशायां च(यो), तृतीयो यो दधिमुखः । तत्रस्थित(तान्) जिनाधीशान्, भक्त्या सम्पूजयाम्यहम् ॥३॥ Acharya Shri Kailassagarsuri Gyanmandir तत्र पश्चिमदिग्भागे, चतुर्थो यो दधिमुखः । तत्रस्थित्(तान्) जिनाधीशान्, पूजयामि दृढात्मतः (सुभक्तितः) ॥४॥ ॐ ह्रीँ श्रीनन्दीश्वरद्वीपे पश्चिमदिगाश्रितदधिमुखचतुष्के श्रीजिनबिम्बेभ्यो (भ्यः) पूजां यजामीति स्वाहा ॥ ॥ अथाऽष्टकम् ॥ स्वर्गङ्गतोयैः परमैः पवित्रैः सच्छीतलैर्हेमघटाश्रितैश्च नन्दीश्वरे पश्चिमदिग्गतेषु, दधीमुखेषु प्रभुमर्चयै (ये) ऽहम् ॥१॥ ॐ ह्रीँ श्रीनन्दीश्वरद्वीपे पश्चिमदिगाश्रितदधिमुखचतुष्के श्रीजिनबिम्बेभ्यो जलं यजामीति स्वाहा ॥१॥ काश्मीर - कर्पूर - सुचन्दनाद्यैः, सुगन्धद्रव्योत्कटपीतवर्णैः । नन्दीश्वरे पश्चिमदिग्गतेषु, दधीमुखेषु प्रभुमर्चयेऽहम् ॥२॥ नवम्बर २०१४ ॐ ह्रीँ श्रीनन्दीश्वरद्वीपे पश्चिमदिगाश्रितदधिमुखचतुष्के श्रीजिनबिम्बेभ्यश्चन्दनं यजामीति स्वाहा ॥२॥ सत्केतकी-जाति-कदम्बपुष्पै, रलीमद्यैश्चम्पकपारिजातैः । नन्दीश्वरे पश्चिमदिग्गतेषु, दधीमुखेषु प्रभुमर्चयेऽहम् ॥३॥ रत्नप्रभाभासुरभाजनस्थैर्हतान्धकारैर्घनसारदीपैः । नन्दीश्वरे पश्चिमदिग्गतेषु, दधीमुखेषु प्रभुमर्चयेऽहम् ॥४॥ ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पश्चिमदिगाश्रितदधिमुखचतुष्के श्रीजिनबिम्बेभ्यः पुष्पं यजामीति स्वाहा ॥३॥ For Private and Personal Use Only
SR No.525295
Book TitleShrutsagar 2014 11 Volume 01 06
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy