SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 27 श्रुतसागर नवम्बर-२०१४ पूजाष्टकस्तुतिमिमामसमामधीत्य, योऽनेन चारुविधिना वितनोति पूजाम्। भुक्त्वा नरामसुखान्यविखण्डिताक्षः(क्षो) धन्यः स वासमचिराल्लभते शिवेऽपि॥१॥ ॥ इति श्री दक्षिणदिगाश्रितत्रयोदशगिरि[स्थित/जिनबिम्बपूजा समाप्ता ॥ [श्रीपश्चिमदिग्गताञ्जनगिरिस्थितजिनबिम्बपूजा] श्रीमत्पश्चिमदिग्भागे, ह्यञ्जनो हि गिरिर्मतः। तत्रस्थित(तान्) जिनाधीशान्, पूजयामि शिवाप्तये ॥१॥ ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पश्चिमदिग्स्थिताञ्जनगिरौ श्रीजिनबिम्बेभ्यो(भ्यः) पूजा यजामीति स्वाहा। ।। अथाऽष्टकम् ॥ क्षीरोदधिस्वच्छनीरैः (नीरैः क्षीरोदधिस्वच्छै:), सिताभ्रवरवासितैः। नन्दीश्वरे'ऽपरदिग-ञ्जनाद्रौ पूजये जिनान् ॥१॥ ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पश्चिमदिग्स्थिताजनगिरौ श्रीजिनबिम्बेभ्यो जलं यजामीति स्वाहा ॥१॥ नन्दनोद्भवश्रीखण्डैः, केसरादिसुमिश्रितैः (केसरादिसुसंयुतैः)। नन्दीश्वरेऽपरदिगाऽपरेदिश्य-Jञ्जनाद्रौ पूजये जिनान् ।।२॥ ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पश्चिमदिग्स्थिताजनगिरौ श्रीजिनबिम्बेभ्यश्चन्दनं यजामीति स्वाहा ॥२॥ कुसुमै ङ्गसंसेव्यै-श्चम्पकादिसुपारिजैः[श्चम्पका-ऽम्बुज-पाटलैः] नन्दीश्वरेऽपरदिग-ञ्जनाद्रौ पूजये जिनान् ।।३।। ॐ ह्रीं श्रीनन्दीश्वरद्वीपे पश्चिमदिग्स्थिताजनगिरौ श्रीजिनबिम्बेभ्यः पुष्पं यजामीति स्वाहा ॥३॥ प्रदीपैर्ध्वस्तध्वान्तौघैः, शिखाभङ्गः सुज्योतिभिः (?) नन्दीश्वरेऽपरदिग-ञ्जनाद्रौ पूजये जिनान् ॥४॥ १. 'ऽपरदिग-अनाद्रौ' इत्यस्य स्थाने 'ऽपरे दिश्य-जनाद्रौ इति पाठः समुचितः? For Private and Personal Use Only
SR No.525295
Book TitleShrutsagar 2014 11 Volume 01 06
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2014
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy