________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर
15
अक्तूबर २०१४
३. कल्याणमंदिरस्तोत्र सह बालावबोध, पत्र संख्या - १३, प्रत क्रमांक - ५२०३
संवत १७११ वर्षे चैत्र सुदि १३ दिने । आदित्यवारे सकलभट्टारकपरंपरापुरंदर भट्टारक श्री १०८ श्रीहीरविजयसूरीश्वरशिष्य सकलपंडितसभाभामिनीभालस्थलतिलकायमान पंडितप्रवर पंडित श्री २१ श्री वरसिंगर्षिगणिशिष्य पंडितोत्तमपूज्याराध्य पंडित श्री ५ श्री तेजविजयगणिशिष्य पंडितप्रधान पंडित श्री५ श्रीगुणविजयगणिचरणाम्बुजचंचरीकसमान स्वशिष्यसौभाग्यविजयेन लिखितं । गणिगणमुख्यगणि श्री३श्री लड्डू ऋषी शिष्य गणि गजेंद्र गणिश्री कीर्त्तिवर्धन गणि। मुनीगणमुख्य मुनीश्वरमु. प्रीतिवर्धन तत्शिष्य मुनि हर्षवर्धन पठनार्थं ॥ वाच्यमानं चिरंजियात् ॥
संवत १७११ वर्षे चैत्र सुदि ७ सोमे ॥ पंडित श्री ५ श्री गुणविजयशिष्य मुनि सौभाग्यविजयेन ग. श्रीप्रीतिवर्धनशिष्य मुनि हर्षवर्धन पठनार्थं । लांबीयां नगर मध्ये ॥ शुभं भवतु लेखकपाठकयोश्च ॥ श्रीरस्तुः ॥
I
४. अनुयोगद्वार सूत्र, पत्र संख्या - ६४, प्रत क्रमांक - ५२४०
सुश्रावक गंधर्वज्ञातीय ठा. राघवेनेदं पुस्तकं श्रीहीरविजयसूरिभ्यः प्रतिलाभितं ॥ संवत् १६४८ वर्षे इति भद्रं ॥
५. दशवैकालिकसूत्र, पत्र संख्या - १६, प्रत क्रमांक - ५५३१
श्रीतपागच्छाधिराजभट्टारक श्री श्री श्रीः हीरविजयसूरीश्वरतत्शिष्य महोपाध्याय श्रीविद्यासागर तत्शिष्य पंडितप्रवरमुख्य श्रीसहजसागर तत्शिष्य गणिगणमुख्य गणिश्री हाथी तत्शिष्येन गणि प्रेमसागरेण परोपकारार्थं लिखितं ॥ संवत् १६५० वर्षे आसु सुदि शुक्ल अष्टम्यां थावरवारे पूर्णं कृतं ॥
६. शुकराज कथा, पत्र संख्या - ०९, प्रत क्रमांक - ९५७४
श्री श्री हीरविजयसूरीश्वर तत्शिष्य पंडितोत्तम पं. श्री श्री विशालसत्यगणि तत्शिष्य गणिवर गणि श्री श्री तेजविजय गणि तत्शिष्य हर्षविजय गणीना लेखि पाटरी ग्रामे ॥ लेखक पाठकयो शुभं भवतु ॥ कल्याणमस्तु ॥
७. सिद्धान्तस्तवन सह अवचूरि, पत्र संख्या - ०४, प्रत क्रमांक - ३१०६०
संवत् १६४१ वर्षे ४ चतुर्थी मंगलवासरे तपागछे भट्टारक श्री ५ श्री हीरविजयसूरिविजयराज्ये तत्शिष्य वाचकचक्रचक्रभृत्प्रतिम श्रीमन् महोपाध्याय श्री५श्री सुमतिविजयगणि तत्शिष्य मुनि नेमिविजयनालेखि ॥ शुभं भवतु ॥ श्रीरस्तु ॥
For Private and Personal Use Only