________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रुतसागर
२. विभागीय नं. १४१, चंद्रप्रभस्वामी भगवान, पंचतीर्थी
संवत् १५२९ वर्षे ज्येष्ठ शुक्ल ५ तिथौ श्रीश्रीमालज्ञातीय
भार्या उ पुत्र खेताकेन... श्रेयसे श्रीचंद्रप्रभबिंबं कारितं प्रतिष्ठितं श्रीनागेंद्रगच्छे श्रीकमलचंद्रसूरिणांपट्टे श्रीहेमरत्न सूरिभिः...
३. विभागीय नं. १६२, आदिनाथ भगवान, एकलतीर्थो
संवत् १४१८ फाल्गुन शु. १३ सोमे श्रीकाष्ठासंघे श्री विमलसेनहेवाः ।। लंगकंप्रकान्तवेसा सीलण भार्या मेहपो पुत्र संवना तद्भार्या मूल्हा तयो पुत्र होले भार्या नतो तयोः पुत्र आनंदः । आत्मकर्मक्षयनिमित्ते प्रतिष्ठापिता । ।
57
सं. १४
श्री पार्श्वनाथबिंबं कारितं ||
७. विभागीय नं. १६६, जिनप्रतिमा, एकलतीर्थी
श्रीश्रीमालज्ञाति.
श्रे
सूरिभिः ।।
ज्ञातीय आंचलिक
Acharya Shri Kailassagarsuri Gyanmandir
४. विभागीय नं. १६३, सुविधिनाथ भगवान, पंचतीर्थी
संवत् १६६७ वर्षे वैशाख वदि २ गुरौ पूज्यश्रीअंचलगच्छं श्रीधर्ममूर्तिसूरिस्वराणां आचार्य श्रीकल्याणसागरसूरीणामुपदेशेन सूरतिवास्तव्य सा. तेजपालसुत सा. राजपालेन सुविधिनाथः ।।
५. विभागीय नं. १६४, शांतिनाथ भगवान, एकलतीर्थी
सं. १४४१ वर्षे फागुण शुद्धि १० सोमे प्राग्वाट व्य. कडूआ भार्या सावल पुत्र....... नाकेन पित्रोः श्रेयसे श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीरत्नप्रभसूरीणामुपदेशेन || शुभं ||
६. विभागीय नं. १३७, पार्श्वनाथ भगवान, एकलतीर्थी
जुलाई २०१४
For Private and Personal Use Only
·
निज ....... श्रेयोर्थ
८. विभागीय नं. १६७, शांतिनाथ भगवान, एकलतीर्थी
सं. १४५७ वर्षे वदि ९ ऊपकेश ज्ञा. श्रे सीधर भा. पाल्हणदे पु.
.? श्री शांतिबिं. उपकेशगच्छे श्रीसिद्धाचार्यसंताने प्रति श्रीकक्क
. का रेत प्र. श्रीबलभद्रसूरिभिः