________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SHRUTSAGAR
36
JULY -2014 माही उस्तुरु गाज गाउनर खू (ग) पलंगो। आहू मुरवा मुरुगु रोरु गामेसि कलागो। मगस सितारक मारु वाजु गावसु ताउसग। ऊयजकु मखलु कतानु खइख सगु वत वुज मूसग। दुजस्व उसार नकासु जनि दरजी उ जरी हजाम्। ते वासइं जिम मेकुनई सिरिजिन तुरा सलासु 11१०।।
संस्कृत व्याख्या :- मही मत्स्यः, उरतुरु उष्ट्रः, गाउ गौः, गाउनर बलीवर्दः, खूग शूकरः, पलंगश्चत्रकः, आहू कृष्णसारः, गुरुवा मार्जारः मुरुग कुर्कुटः, रोरु व्याघ्रः, ग्रामेसि महिषी, कुलग काकः, मगस मक्षिकाः, सितारिका कावरिः, मारु पन्नगः, वायु (बाजु) श्येनः, गावसु ऋक्षुः, ताऊसग मयूरः, ऊबजकु गृह गोधीका, मखलु तीड, कुतान मत्कुणः, खयख चंचटः, सगु श्चा, बत हराः, बुज अजा, मूसग मूषकाः, एतैः शब्दैः तिर्यंचः प्रतिपादिताः। राग्नितं, कुभानुषयोनयः-दूर्जयो खउसार चर्का (चर्ग?) करः, नकासु चित्रकारः, जनि महिला, दरजीउ सूचिकः, जरी सुवर्णकारः, हजाग नापित इत्यादि अन्या अपि विकृ तेजातयो ग्राह्याः । जातिग्रहणे राज्जातीयस्यापि ग्रहणमिति वचनात् । हे जिन! ते वाराई भवति ये तव नमस्कारं (न) कुर्वति । कोऽर्थः-तव नमस्कारमकृत्वा तिर्यग्योनो पूर्वोत्तरवरूपेषु सत्वेषु कुमानुषत्वे च जीठा उत्पद्यंत इति भावः।।
गाथार्थ :- जे तने नथी नमता ते मत्स्य, ऊंट, गाय, बळद, सूअर, चित्रा, हरण, बीलाडी, मरघडा, वाघ, भेंस, कागडा, माखी, काबर, सर्प, बाज, रीछ, मोर, घरोळी, तीड, माकड, चांचड, कुतरा, बतक, वकरा, मूषक आदि तिर्यधनीपशु, पक्षिनी योनिमां, तेम ज चमार, चितारा. दरजी, सोनार हगाम के स्त्रीआदिनी नीच मनुष्यजातिगां पेदा श्राय छे.
शहरु दिह उलातु छत्रु स्वाफूर ऊदु मिसिकि जरु नवातु ष्वांद रोजी दरास । कराव पिसि तुरा इं नो सरा मेखुहाइ रिसइ हथमु दोस्ती वंदिने मेदिहीति ।।११।।
संस्कृत व्याख्या :- शहरु पत्तनं. दिह ग्रामः, उलात देशः, छन्नु छन, छत्र ग्रहणात् राज्यं ज्ञेयं । खापूरु कर्पूरं, ऊदु अगुरुः, मिसकि कस्तुरी, जरु सुवर्ण नवातु शर्करा, ष्वांद स्वानिन्, रोजी विभूतिः, दरास विस्तीर्णः, कसव ईक्षुः, पिमि (सि?) पार्श्वे, तुरा तव, ई एष मल्लक्षणो जनः । नो नैव, शरामज्ज . पूर्वोक्तं वरतुजातं, मेषुहीई याचेत, किंतु हे ऋषभ हथमु न्यायं, दोस्ती सर्वस्यापि मैत्री
For Private and Personal Use Only