________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - २९ ४१. जिन प्रतिमा, एकलतीर्थी
संवत् १८५४ ....... ... अबकसा पुत्र सा. ............... बंचर गृ. भार्या .................. पद्मविजे प्रतिष्ठितं ४३. जिन प्रतिमा, चतुर्विंशति (खंडित)
सं. १३०४ .......................... श्रीश्रीमालज्ञातीय वरणागेन आत्मीयपितृवयरसिंह श्रेयोर्थं श्रीचतुर्विंशतिजिनबिंबानि कारितानि प्रतिष्ठतानि सोमप्रभसूरिभिः। श्रीकनकप्रभसूरिभिः । भद्रमस्तु । ४४. आदिनाथ भगवान, एकलतीर्थी
सं. १८१६ व. फागुण सु. ५ गुरौ भ. श्रीविजयउदयसूरिभिः प्रतिष्ठितं उसवंसलघुसाखीय नागर अमीचंद भार्या मानकुंवर ऊषभ भरा. ४५. आदिनाथ भगवान, एकलतीर्थी
सं. १७९७ वर्षे माघ वदि १० ................. भार्या लाडकुंआर श्री आदिनाथबिंब कारापितं प्रति. तपा भ. श्रीविजय..... ४६. संभवनाथ भगवान, एकलतीर्थी
सं. १८५६ वर्षे वैशाख शुदि ६ कुंअरबाई श्रीसंभवजिनबिंबं शीलविजय प्र. ४७. शांतिनाथ भगवान, एकलतीर्थी
संवत् १७८६ वर्षे वैशाख वदि १३ रवौ तपागच्छाधिराजभट्टारक श्री १०८ श्रीविजयऋद्धिसूरिराज्ये श्रीविजयाणंदसूरिगच्छे भरूअचवास्तव्य उशवालज्ञातिय सा. वनराज सुता बाई कुंअर श्रीशांतिनाथबिंब कारापितं श्रीलक्ष्मीसागरसूरिभिः । प्रतिष्ठितं । ४८. विमलनाथ भगवान, एकलतीर्थी __संवत् १७८६ वर्षे वैशाख वदि १३ रवौ तपागच्छाधिराज भट्टारकश्री १०८ श्रीविजयऋद्धिसागरसूरिराज्ये श्रीविजयाणंदसूरिगच्छे सिणोरवास्तव्य उसवालज्ञातिय सा. मोहन सुत वल्लभ विमलनाथबिंब कारापितं श्रीलक्ष्मीसागरसूरिभिः शुभं भवतु। ४९. नेमिनाथ भगवान, पंचतीर्थी
सं. १६९७ फा. शु. ५ श्रीमा, रतना गमतादेभ्यां श्रीनेमिबिंब प्रति, भरापितं श्रीविजयिसंहसूरि का.
For Private and Personal Use Only