________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
अप्रैल - २०१३ પ્રાયઃ ઘસાઇ ગયું છે. છતા શાંતિનાથ પ્રભુનું હશે તેવું અનુમાન છે. મૂર્તિ પણ પ્રાયઃ ૧૧” જેટલી છે. પ્રતિમાનું મુખ પૂજાથી ઘસાઇ ગયું છે. બાકીની પ્રભુજીની આકૃતિ એકંદરે સુંદર છે.
श्री शांतिनाथ भगवान श्रीदेवानंदितगच्छे पितृ सहदेव मातृ पाही श्रेयसे सुत राजसीहेन प्रतिमा कारिता। सं. १२६२ वर्षे माघ सु. ....? श्री नरचंद्रोपाध्याय प्रतिष्ठितं ।।
સમ્રાટું સંપ્રતિ સંગ્રહાલયમાં સંગૃહીત ધાતુ પ્રતિમાઓમાં ઉ૫૧માં ક્રમાંકે નોંધાયેલ શાંતિનાથ ભગવાનની ઘાતુ પ્રતિમામાં દેવાનંદગચ્છનો ઉલ્લેખ મળે છે. દેવાનંદગચ્છીય આચાર્ય સિંહદત્તસૂરિ મહારાજ દ્વારા આ પ્રતિમા પ્રતિષ્ઠિત छ. २॥ साथे धातु प्रतिमानो लेप प्रस्तुत छ. - संपा.
शांतिनाथ भगवान, पंचतीर्थी, प्रतिमा क्रमांक - ६७१ सं. १३०३ वर्षे माघ सुदि १४ सोमे दैवानंदितगच्छे श्रे. लाला भार्या सिंगारदेवि पुण्यार्थं सुत हरिपालादिभिः श्रीशांतिनाथबिंब कारितं प्रतिष्ठितं श्रीसिंहदत्तसूरिभिः ।।
देवानंदगच्छनी प्रतिलेखन पुष्पिका*
प्रमाणांर्तभाव, सं. ११९४, [जेसलमेर बृहद् भाण्डा) - प्रमाणांतर्भावः समाप्तः श्रीदेवानंदगच्छान्वयशिशिरकरे काशिभव्यारविन्दे सूरावुद्योतनाख्ये प्रतपति तपने वादिकुमुदावलीनां । हा(?) राज्ये सानुभावा समभवदमला साधुकूर्चालवाणी वंधा विद्यारविन्दस्थितचरण युगा सद्यशोवर्द्धनाख्या।। तत्पुत्रौ साधुशिष्यौ गुरुपरिचरणप्राप्त.. ज्येष्टोऽसौ देवभद्रोऽपरलघुकवयाः सद्यशोदेवनामा । एनामुन्नाम्यमानां कतिपयरचना बौद्धमीमांसकानां व्यालेखिष्टां विशिष्टां निजगुरुपदवीमीप्समानौ प्रतीतां ।।
संवत् ११९४ भाद्रपद वापभट्टीय चतुर्विंशतिस्तुति वृत्ति, सं. १९११, सुरत, हुकुममुनि ज्ञानभंडार]
((१) इति चतुर्विशतिकावृत्तिः समाप्ता ||छ ।।
............]
For Private and Personal Use Only