________________
Shri Mahavir Jain Aradhana Kendra
१६
www.kobatirth.org
अप्रैल २०१३
तत्शिष्य वा. चारुधर्मगणि तत्शिष्य मुख्यवाचनाचार्य श्रीसमयकलशगणिवराणांमंतेवासी पं. श्रीधर्मगणि लिखितं । । । । शिष्यमुख्य चिरं मानसिंह पठनार्थे शुभं भवतु || || सिणलीमध्ये लीपि चक्रे ।।
Acharya Shri Kailassagarsuri Gyanmandir
९. शालिभद्ररास, पत्र संख्या-६, प्रत क्रमांक - १३८१७
।। संवत् १६७५ वर्षे मार्गशीर्ष सित ७ शनिवारे झालावाड देशे मालवाणि ग्रामे पंडित श्री ५ श्री संघविजयगणि चरणारविंदषट्पदायमान गणि देवविजयोऽलिखत् । ।
१०. पार्श्वनाथ चरित्र, पत्र संख्या - १९७, प्रत क्रमांक - १२३६२ || संवत् १६८१ वर्षे आश्विनी सिताष्टम्यां भृगुवासरे पुष्यनक्षत्रे श्रीमत्तपागणगगनविकाशननभोमणि सकलभट्टारकशिरोमणि श्रीमत्साह कमा कुलसदनमणि निजयशोभरनिर्जितनिशामणि भट्टारक श्री ५ श्री विजयसेनसूरीश्वर शिष्य पंडित श्री संघविजयगणि शिष्य गणि देवविजयो लिलेख || ।। स्ववाचनाय ||
-
-
११. षट्पंचाशिका बालावबोध, पत्र संख्या ८, प्रत क्रमांक - १३५१३ तपागच्छाधिराज परमगुरु भट्टारक श्रीश्रीश्रीश्रीश्रीश्रीश्री विजयसेनसूरीश्वराणां विजयराज्ये महोपाध्याय श्री श्री श्री श्रीश्रीश्रीश्रीश्रीश्रीश्रीश्री मुनिविजयगणि शिष्य वाचकचक्रचक्रवर्तिभालतिलकायमान तपागच्छगगनांगण नभोमणि महोपाध्याय श्रीश्रीश्रीश्रीश्री देवविजयगणि विरचित श्रीअर्हन्नामसहस्त्रसमुच्चये दशमोधिकार ।। संपूर्ण || शिष्य गणि धर्मविजयेन लिपीकृता परोपकाराय श्री सूरति बंदिरे । । 1। संवत् १६९५ वर्षे चैत्रवदि ३ बुधे सुश्राविका पुण्यप्रभाविका श्राविका तेजबाई पठनार्थम् ।।
१२. साधारणजिन स्तवन सह अवचूरि,
पत्र संख्या ४, प्रत क्रमांक - २९५२१
For Private and Personal Use Only
।। सं. १६९७ चैत्रसुदि २ बुधे श्रीअंचलगच्छेश श्री ५ कल्याणसागरसूरींद्रविजयिनि राज्ये श्रीपालीताणाशाखायां श्रीकमलशेखरवाचकानां शिष्य श्रीसत्यशेखरवाचकप्रवराणां शिष्य दक्षवाचनाचार्य श्रीविवेकशेखरगणि परमगुरुणामंतेवासि वा. श्रीविजयशेखरगणि शिष्य विद्याशेखर कृते लिखितं ।।