SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६ www.kobatirth.org अप्रैल २०१३ तत्शिष्य वा. चारुधर्मगणि तत्शिष्य मुख्यवाचनाचार्य श्रीसमयकलशगणिवराणांमंतेवासी पं. श्रीधर्मगणि लिखितं । । । । शिष्यमुख्य चिरं मानसिंह पठनार्थे शुभं भवतु || || सिणलीमध्ये लीपि चक्रे ।। Acharya Shri Kailassagarsuri Gyanmandir ९. शालिभद्ररास, पत्र संख्या-६, प्रत क्रमांक - १३८१७ ।। संवत् १६७५ वर्षे मार्गशीर्ष सित ७ शनिवारे झालावाड देशे मालवाणि ग्रामे पंडित श्री ५ श्री संघविजयगणि चरणारविंदषट्पदायमान गणि देवविजयोऽलिखत् । । १०. पार्श्वनाथ चरित्र, पत्र संख्या - १९७, प्रत क्रमांक - १२३६२ || संवत् १६८१ वर्षे आश्विनी सिताष्टम्यां भृगुवासरे पुष्यनक्षत्रे श्रीमत्तपागणगगनविकाशननभोमणि सकलभट्टारकशिरोमणि श्रीमत्साह कमा कुलसदनमणि निजयशोभरनिर्जितनिशामणि भट्टारक श्री ५ श्री विजयसेनसूरीश्वर शिष्य पंडित श्री संघविजयगणि शिष्य गणि देवविजयो लिलेख || ।। स्ववाचनाय || - - ११. षट्पंचाशिका बालावबोध, पत्र संख्या ८, प्रत क्रमांक - १३५१३ तपागच्छाधिराज परमगुरु भट्टारक श्रीश्रीश्रीश्रीश्रीश्रीश्री विजयसेनसूरीश्वराणां विजयराज्ये महोपाध्याय श्री श्री श्री श्रीश्रीश्रीश्रीश्रीश्रीश्रीश्री मुनिविजयगणि शिष्य वाचकचक्रचक्रवर्तिभालतिलकायमान तपागच्छगगनांगण नभोमणि महोपाध्याय श्रीश्रीश्रीश्रीश्री देवविजयगणि विरचित श्रीअर्हन्नामसहस्त्रसमुच्चये दशमोधिकार ।। संपूर्ण || शिष्य गणि धर्मविजयेन लिपीकृता परोपकाराय श्री सूरति बंदिरे । । 1। संवत् १६९५ वर्षे चैत्रवदि ३ बुधे सुश्राविका पुण्यप्रभाविका श्राविका तेजबाई पठनार्थम् ।। १२. साधारणजिन स्तवन सह अवचूरि, पत्र संख्या ४, प्रत क्रमांक - २९५२१ For Private and Personal Use Only ।। सं. १६९७ चैत्रसुदि २ बुधे श्रीअंचलगच्छेश श्री ५ कल्याणसागरसूरींद्रविजयिनि राज्ये श्रीपालीताणाशाखायां श्रीकमलशेखरवाचकानां शिष्य श्रीसत्यशेखरवाचकप्रवराणां शिष्य दक्षवाचनाचार्य श्रीविवेकशेखरगणि परमगुरुणामंतेवासि वा. श्रीविजयशेखरगणि शिष्य विद्याशेखर कृते लिखितं ।।
SR No.525277
Book TitleShrutsagar Ank 2013 04 027
Original Sutra AuthorN/A
AuthorMukeshbhai N Shah and Others
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2013
Total Pages36
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy