________________
तओ। अह अडवीए दिट्ठो भिल्लवई, तेण जह य सप्पेहिं । बद्धो उ चित्तवेगो विमोइओ मणि-पभावाओ ।।७२।। जह तेण नियय-चरिए सिढे देवस्स आगमो आस । देवेण केवली अह दिट्ठो य कुसग्गनयरम्मि ।।७३।। जह भावि-भवं पुट्ठो केवलिणा जह य तस्स आइलैं । सिरि-अमरकेउ-रन्नो होहिसि पुत्तो तुमं भइ! ।।७४।। जणणीइ समं तत्थ य अवहरिओ पुष्व-वेरिय-सुरेण ।
ता चित्तवेग! खयराहिवस्स गेहम्मि वडिहिसि ।।७५।। संस्कृत छाया
ततः। अथाऽटव्यां ण्टो भिल्लपतिस्तेन यथा च सपैः । बद्धस्तु चित्रवेगो विमोचितो मणिप्रभावात् ।। ७२ ।। यथा तेन निजकचरिते शिष्टे, देवस्याऽऽगम आसीत् । देवेन केवली अथ छटश्च कुशासनगरे ।। ७३ ।। यथा भाविभवं पृष्टः केवलिना यथा च तस्मै आदिष्टम् । श्रीअमरकेतुराज्ञो भविष्यसि पुत्रस्त्वं भद्र ! ।। ७४ ।। जनन्या समं तत्र चापहतः पूर्ववैरिसुरेण ।
तस्मात् चित्रवेग ! खचराधिपस्य गेहे वय॑सि ।। ७५ ।। गुजराती अनुवाद
धनदेव द्वारा वृत्तान्त कथनः
८२-८५. हवे जंगलमा श्रीलपतिस जे सीते सर्पथी वीटलायेल चित्रवेगने मणिना प्रभावथी छोडाव्यो जेथी पोतानां चरित्रमा देवनुं आगमन जे रीते कडुंअने देवे कुशायनगरमां केवलज्ञानीने जोया अने भाविध्याव पूछया... केवलज्ञानी भगवंते तेने कर्वा के- 'भद्र! तुं अमरकेतु राजानो पुत्र थईश. तथा पूर्वभवना वैी देव वड़े मातानी साथे अपहरण करायेलो हे चित्रवेग! तुं विद्याधर अधिपतिना घरमां मोटो थईश...