SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ वर-दारग्ग-निवेसिय-वंदण-माला-सणाह-सिय-कलसं। सिय-कलस-हत्य-पविसंत-वड-किज्जंत-कल-सहं ।।४।। कल-सह-पउर-पाउल-मंगल-संगीय-पवर-पेक्ख णयं । पेक्खणय-पिक्खणक्खित्त-लोय-दिज्जंतं-तंबोलं ।।५।। अविय घोसिय-जीवा-ऽघाओ मोयाविय-विउल-बंदि-निउरंबो। दिज्ज्त-विविह-दाणो दीणाणाहाइ-सुह-जणओ ।।६।। पइ-जिण-मंदिर-किज्जंत-वज्ज-वर-मज्जणाइ-वावारो। वर-वत्थमाइएहिं संमाणिय-साहु-संदोहो ।।७।। भोजिय-सयण-समूहो संमाणिय-वणिय-नायर-महल्लो । जण-जणिय-चमक्कारो सुय-जम्म-महूसवो विहिओ ।।८।। संस्कृत छाया अपि च। गृहीताक्षतपात्रप्रविशन्नगरनारीजनौघरमणीयम्। रमणीजनमुखमण्डनव्यापृतनिजबन्युवरद्वारम्।।३।। वरद्वारापनिवेशितवन्दनमालासनाथसितकलशम्। सितकलशहस्तप्रविशद्वर्तक्रियमाणकलशब्दम्।।४।। कलशब्दप्रचुरप्रवरकुलमङ्गलसङ्गीतप्रेक्षणकम्। प्रेक्षणकप्रेक्षणक्षिप्तलोकदीयमानताम्बूलम्।।५।। तिसृभिः कुलकम्।। अपि च । घोषितजीवाघातः मोचितविपुलबन्दिनिकुरम्बः । दीयमानविविधदानो दीनाऽनाथादिसुखजनकः।।६।। प्रतिजिनमन्दिरक्रियमाणवर्यवरमज्जनादिव्यापारः । वरवस्त्रमादिकैः सन्मानितसाधुसन्दोहः ॥७॥ भोजितस्वजनसमूहः सन्मानितवणिग्नागरमहल्लो(समूहः)। जनजनितचमत्कारः सुतजन्ममहोत्सवो विहितः ।।८।। गुजराती अनुवाद ३-८. (पुरजन्म महोत्सव)- ग्रहण करेला अक्षत पात्र सहित प्रवेश
SR No.525092
Book TitleSramana 2015 04
Original Sutra AuthorN/A
AuthorSundarshanlal Jain, Ashokkumar Singh
PublisherParshvanath Vidhyashram Varanasi
Publication Year2015
Total Pages210
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy