________________
The Concept of an Ideal Leader ... : 63
10.
Varjayanmrgayām dyūtam veśyām dāsīm parastriyah/ Surām vacanapăruşyam tathā caivārthadūşanam//46//
--Ibid, 1/46, P.8 Devān gurūn dvijāmścaiva kulajyeșthāmśca linginaḥ Vihāya bhavatānyeşām na vidheyā namaskrtiḥ//31/1
-- Ibid, 1/31, P.5 Aparādhasahastre'pi yoșiddvijatapasvinām/ Navadho năngavicchedastesām kāryāḥ pravāsanam//3711
--Ibid, 1/37, P.6 Dharmărthakāmān sandadhyā anyo'nyamavirodhitān/ Pālayasva prajāḥ sarvāḥ smstvā smstvā kṣaṇe kşaņel/391/ Mantribhiḥ sevakaisca pīdyamānāḥ prajā nrpa/ kşane kşane pālaythāḥ pramādam tatra mācara//40/1 Dandyā na lobhatah kecinna krodhānnābhimănatah/ Doşānusāridandaśca vidheyaḥ sarvadā tvayā//41// Hitvālasyam sadā kāryam nītyā koşasya varddhanam/ Prajāyāḥ pälanam nityā nītyā rāştrahitam punaḥ//42//
--Ibid, 1/39-42, P.7 Kadāpi na hi moktavyo nītimārgo hitecchubhiḥ/ Syānnyāyavarjjito bhūpa ihāmutra ca duhkhabhāk/74311
--Ibid, 1/43, P.7 Na pakşapāto nodvegastvayā kāryaḥ kadācana/ Strīņām śrīņām vipakšāņām nīcānām rasitāgasām//49/1 Mürkhāņām caiva laghvānām mā viśvāsam krthāḥ kvacit/ Devagurvārādhane ca svaprajānām ca pālanel/50/1
--Ibid, 1/49-50, P.8 Etaddvaya nigaditam budhairuttamalaksaņam/ Šāstrairdānaiḥ prapābhojyaiḥ prāsādaiśca jalāśayaiḥ|/5211
--Ibid, 1/52, P.8 Duştadandaḥ sujanasya pūjā nyāyena kośasya ca sampravśddhiḥ/ Apakşapāto ripurāsțrarakṣā pañcaiva yajñāḥ kathitānspāņām//44||
-Ibid, 1/44, P.7 Saktitrikamupāyānām catuṣkam cārgasaptakam Vargatrayam sadaitāni rakṣaniyāni yatnatah//54/1
--Ibid, 1/54, P.9 Tatra prabhūutsāhamantrāḥ śaktayah samudāhrtāḥ/ Upāyāḥ sāmadāmau ca dandabhedāviti kramāt//55/1 Svāmyamātyasuhrtkośarāştradurgabalāni ca/ Saptāngi nītirajyasya prakrtiścāstamā kvacit/56/1
--Ibid, 1/55-56, P.9 Kulīnah kušalo dhīro dātā satyasamāśritaḥ Nyāyaikaniștho medhāvī śūraḥ śāstravicakṣaṇaḥ//61//
20.