SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ८ : श्रमण, वर्ष ६२, अंक ४ / अक्टूबर-दिसम्बर २०११ अस्ति किञ्चन कर्मैकं तद्विपक्षं ततः पृथक् । पं०अ०, उ० १११४ जं केवलं ति णाणं तं सोक्खं परिणामं च सो चेव। खेदो तस्स ण भणिदो जम्हा घादी खयं जादा ॥प्र० सा०, ६०॥ सकलविप्रमुक्तः सन्नात्मा समग्रविद्यात्मवपुर्भवति न जडो, नापि चैतन्यमात्ररूपः। स्वयम्भूस्तोत्र, टीका ५/१३ पं० बलदेव उपाध्याय, न्यायदर्शन, भारतीय दर्शन , पृ० २७० स्वरूपैकप्रतिष्ठान: परित्यक्तोऽखिलैर्गुणैः। न्यायमञ्जरी, पृ० ७७ ___ मुक्तये य: शिलात्वाय शास्त्रमूचे सचेतसाम् । गोतमं तमवेक्ष्यैव यथा वित्थ तथैव सः ॥ नैषधचरित, १७.७५ वरं वृन्दावने रम्ये शृगालत्वं वृणोम्यहम् । वैशेषिकोक्तमोक्षस्तु सुखलेशविवर्जितात् ।। स० सि० सं०, पृ० २८ नवानामात्मविशेषगुणानामुच्छेद: मोक्षः। ***
SR No.525078
Book TitleSramana 2011 10
Original Sutra AuthorN/A
AuthorSundarshanlal Jain, Ashokkumar Singh
PublisherParshvanath Vidhyashram Varanasi
Publication Year2011
Total Pages130
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy